________________
बीअजमण ]
छट्ठो वग्गो
[२११
बफाउलं अतिशयोष्णम्, अबाष्पाकु- बहुमुहो दुर्जनः । लेऽपि वृत्त यं 'बाष्पाकुल' शब्दभवः । बालओ वणिक्पुत्रः । बलामोडी तथा बलमड्डा बलात्कारः । बाउल्ली पाञ्चालिका।
अत्र बप्फाउल-बाउल्लीशब्दो
केषांचिद् दन्त्योष्ठयादी। अत्र–बज्जरइ कथयति । बडबडइ विलपति । एतौ धात्वादेशेषूक्काविति नोक्तौ । तथा बाहिं 'बहिः' इतिशब्दभवत्वान्नोक्तम् । यथा
अमरिसबप्फाउलिया बहुमुह ! बाउल्लिय व्व तुहिक्का । ण बलामोडीजोग्गा बालय ! पेम्म खु हणइ बलमड्डा ॥४४०॥(५५४) बिग्गाइ-
बिया जुअदो कीडा, बीलओ य ताडंके । असणम्मि बीअओ, बीजमलणखलयम्मि बीअजमण तु ॥५५५॥ बिग्गाई-स्वार्थे के-बिग्गाझ्या तथा । बीलओ ताडङ्कः । बिआया युतौ द्वौ कीटौ।
बोअओ असनवृक्षः। यदाह-“यौ कीटो संलग्नौ भ्रमतो “बीअणो" इति अन्ये । 'बिग्गाइया'ख्यातौ" []
बीअजमणं बीजमलनखलम् । यस्तु “बिग्गाइया बिआया" । [ ] इति अभिमानचिह्नसूत्रे सति “बिग्गाइया चलचित्तता" [ ] इति व्याचष्टे, उदाहरति च। यथा-- जह मं तिरो वईए गुलुगुंछिअ
गोविआ ! पुलोएसि । बिग्गाइआइ जाहिसि कायं तह ___ कामबाणाण ॥ [ ] इति ।
१. वज्जर ८१४:२ । २ बीडओ पा.। ३° आ पलो पा.। १. इ काहि पा. ५. वाणेण पा.।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org