________________
२१० ]
देसीसहसंपळे
[बप्पीहा
यथाबव्वाडग्गहणच्छणे बंधुरबंधोल्लयम्मि तुज्झ पिए ! । चलबद्धयाण मयमयबहलियआलीण बक्करं भरिमो ॥४३॥(५५१) बप्पीह-बंभणीओ चायय-हालाहलेसुं च । तुमुले बमाल-बोला य, बब्बरी केसरयणाए ॥५५२॥ बप्पोहो चातकः ।
बमालो तथा बोलो कलकलः । बमणी-स्वार्थे के-बंभणिया हालाहलः । बब्बरी केशरचना।
"बप्पीह-बमाल--बोला दन्त्योष्ठया
दयः" [ ] कैश्चिदिष्यन्ते । यथा--
सा बंभणि व्व तप्पइ तुह विरहुम्हाइ लुलियबब्बरिया । बप्पीहबोलघणघणबमालकाले वि णेय णिव्वाइ ॥४३८॥ (५५२) उच्छुसमतिणे बरु, गो-कमलेसुं बइल्ल-बंभहरा ।
बलवट्टी-बहुराणा सहि-असिधारा, सिवाइ बहुरावा ॥५५३॥ बरुअं इक्षुसदृशतृणम् ।
बलवट्टी सखी । “व्यायामसहा" [ ] बइल्लो बलोवर्दः ।
__ इत्यन्ये । बसहरं कमलम् ।
बहुराणा खड्गधारा । बहुरावा शिवा । अत्र 'बरुअ-बलवटि'शब्दौ दन्त्योष्ठ्यादी [ ] कैश्चिन्निबद्धौ ।
यथा
कत्थ उच्छू कत्थ बरुअं बंभहरं कत्थ कत्थ बहुराणा । बलवट्टी कत्थ अम्हं बइल्ल-बहुरावसद्द ! कत्थ तुमं ?॥४३९॥(५५३) बप्फाउलं अइउण्हे, हढे बलामोडि-बलमड्डा ।। बहुमुह-बालय-बाउल्ली खल-वणिउत्त-पुत्तियासुं च ॥५५४॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org