________________
बद्धभ] छट्टो वग्गो
[ २०९ अथ अनेकार्थाःफडं अहिभोग-फणेमुं, फली य लिंगम्मि उसहे य ॥५४८॥ फडं सर्पस्य सर्वशरीरम् फणश्च । फली लिङ्गम् वृषभश्च ॥ (५४८) जुत्त-मलिणेसु फसणं, अह सारे थासए य फसलं च । फेसो डर-सम्भावसु, मुक्क-वित्थारिएसु फोइअयं ॥५४९॥ फंसणं युक्तम् मलिनं च ।
फेसो त्रासः सद्भावश्च । फसलं सारम् स्थासकश्च । फोइअयं मुक्तम् विस्तारितं च ॥(५४९) अत्र-फंसइ विसंवदति स्पृशति च । फुसइ माटि भ्रमति च इति । धात्वादेशेषूक्तौ इति नोक्तो। फ़ोडिययं राईधृमियं च सीहाइरक्खणविही य । फोडिययं राजिकाधूमितं शाकादि, रात्रौ अटव्यां सिंहादिरक्षाप्रकारश्च ।
अथ 'ब'आदिः -- बंधो भिच्चे, बब्भो वद्धे, बप्प-बलिया सुहड-पीणा ॥५५०॥ बंधो मृत्यः ।
बप्पो सुभटः । “पिता" [ ] इत्यन्ये । बब्भो वधः ।
बलिओ पीनः । यथाकासणियबंधय ! तुमं गड्डीए चइय बब्भकम्माई । रे बलियबप्पघरिणि जंपतो लहसि झत्ति फलं ॥४३६॥(५५०) बंधोल्लो मेलयए, बव्वाडो दाहिणकरम्मि ।
बहलं पंके, हासम्मि बक्कर, बद्धओ य तउवट्टे ॥५५१॥ बंधोल्लो मेलकः ।
बहलं पङ्कः । बव्वाडो दक्षिणहस्तः ।
बकरं परिहासः। | बद्धओ त्रपुपट्टाख्यः कर्णाभरणविशेषः ।
१४
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org