________________
२०८ ]
देसीसहसंगहे
[ फुल्लंधुअ
यथासंकेयफुक्कियहरे फुक्काफिडं पियं अफुरियफुटं । दटुं विओयफुफुयतत्ता तरुणी सुहाइ व णिबुड्डा ॥४३३॥ - अत्र-फुडइ फुट्टइ 'भ्रश्यति' इति धात्वादेशेषूक्तौ इति नोक्तौ । (५४६) फुल्लंधुओ अली, फूओ लोहारे, दलिद्दए फेल्लो । माउलवहूइ फेलाया, वरुणे फेणबंध-फेणवडा ॥५४७॥ फुल्लंधुओ भ्रमरः ।
फेलाया मातुलानी। फूओ लोहकारः ।
फेणबंधो तथा फेणवडो वरुणः । फेल्लो दरिद्रः । यथा-- उअ फेलायाइ मुहं फेणवडदिसाइ फेल्लफूयहरे । फुल्लंधुओ व्व चुंबइ एस गए फेणबंधदिसं अक्के ॥४३४॥ (५४७) फेल्लुसणं पिलणे, उग्गमम्मि फोसो, भयदरवे फोफा । फेल्लुसणं पिच्छिलो देशः । । फोसो उद्गमः । 'फेल्लुस' इति पतनार्थः क्रियाशब्दो- | “फोओ" [ ] इत्यन्ये । ऽयम् स यदा अधिकरणसाधनः | फोफा भोषयितुं शब्दः । तदा फेल्लुसणं पिच्छिलो देशः । यदा तु भावसाधनः तदा फेल्लुसणं 'पतनम्' उच्यते । एवं च 'फेल्लुसइ' 'फेल्लुसिऊण' इत्यादयो द्रष्टव्याः । यथा-- भूच्छत्तफोसकाले तरुणिं दण करइ तह फोंफै । जह फेल्लुसणे खलियं धरेइ धुत्तो णियंबम्मि ॥४३५॥
१ हरि । पा. । २ °ति पात पा. । ३ तह तह फों पा.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org