________________
फुफुया ] छट्टो वग्गो
[२०७ अथ 'फ' आदिःफग्गू महुच्छणे, फलही वेवणी, फसुल-फंसुला मुक्के । फरओ फलयम्मि य, फंसुली य णोमालियाए य ॥५४४॥ फग्गू वसन्तोत्सवः ।
फरओ फलकः । फलही कर्पासः ।
फंसुली नवमालिका। फसुलो तथा फंसुलो मुक्तः । यथा-- कि रे ! फेरसि फरयं फलहीलयहत्थ ! फंसुलहिरीय !। फग्गुम्मि फंसुलिघणे खलंति कामफसुला सरा णेत्थ ॥४३१॥(५४४) फलियारी दुवाए, फसलिय-फसलाणिया कयविहूसे । फंफसओ लयभेए, फिक्की हरिसम्मि, कारिमे फिप्पं ॥५४५॥ फलियारी दूर्वा
फंफसओ लताभेदः । फसलिओ तथा फसलाणिओ फिक्की हर्षः ।
कृतविभूषः । फिप्पं कृत्रिमम् ।
कपालन
यथा
फफसयमालफसलाणिओ अ फलियारियाफसलिओ य । फिप्प गहिल्लो जणाणं विरइय हासं जणइ फिकिं ॥४३२॥(५४५) फिड्डो वामणए, फुक्का मिच्छा, केसबंधणे फुटा । फुक्की रजई, फुरियं च णिदिए, फुफुया करीसग्गी ॥५४६॥ फिड्डो वामनः ।
फुक्की रजको। फुक्का मिथ्या ।
फुरियं निन्दितम् । फुटा केशबन्धः ।
चलित-दीप्तयोस्तु 'स्फुरित'
शब्दभवमेव ।
फुफुया करीषाग्निः । १ ववणोए फ पा. । २ गहिलो ° पा.।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org