________________
२०६] देसीसहसंगहे
[ पिल्लिरिपाडुंगोरी विगुणः मद्यासक्तः दृढकृता- | पिप्पओ मशकः उन्मत्तश्च । sऽवेष्टना च वृतिः इति व्यर्थः। पिउलो कर्पासः तूललतिका च ॥(५४० यदाह- “पाडुंगोरी च वृतिः दीर्घ यस्याः विवेष्टनं परितः" [ ] गंडुतिण-चीरि-घम्मेसु पिल्लिरी, पिप्परो विसे हंसे । वज्जविसेस-विवण्णेसु पिहंडो, वग्ध-सीहया पुल्ली ॥५४१॥ पिल्लिरी गण्डुत्संज्ञं तृणम् चीरी धर्म- | पिहंडो वाद्यविशेषः विवर्णश्चेति द्वयर्थः। श्चति त्र्यर्था ।
पुल्ली व्याघ्रः सिंहश्च ॥ (५४१) पिप्परो वृषभः हंसश्च । तरुण-उम्मत्त-पिसल्लेसु पुयाई, वयण-बिंदुसु पुडिंगं । पूसो हाल-सुगेसुं, पेड्डा भित्ती-दुवार-महिसीसु ॥५४२॥ पुयाई तरुणः उन्मत्तः पिशाचश्चेति । पूसो सातवाहनः शुकश्च । त्र्यर्थः ।
पेड्डा भित्तिः द्वारं महिषी चेति पुडिंगं वदनम् बिन्दुश्च ।
व्यर्था । केचित् 'पेड्डु'शब्देन
महिषम्" आहुः ॥ (५४२) खंड-बलएम पेंडं, पोओ धवरुक्ख-लहुअसप्पसु । अस्सिणमासोसवए अपूपए तह य पोअलओ ॥५४३॥ पेंडं खण्डम् वलयश्च ।
पोअलओ आश्विनमासोत्सवः पोओ धववृक्षः लघुसर्पश्चेति द्वयर्थः । ।
अपूपश्च । यदाह'पोओ बालः' इति तु 'पोत' शब्दभवः।
"भर्ता भुङ्क्ते पूपं यत्र गृहिण्याः करात् समादाय । आश्वयुजे पोअलओ स उत्सवः पूपभेदश्च"॥ [ ]
"पोअलओ बालवसन्तः" [ ] | इत्यन्ये ।। (५५३)
...
१°ए य पुपए पा.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org