________________
पिउली ] छट्ठो वग्गो
[ २०५ पलोट्टइ प्रत्यागच्छति पर्यस्यति च । पडिसाइ शाम्यति नश्यति च । एते धात्वादेशेषूक्ता इति नोक्ताः ॥ (५३५) परिहुत्त-वद्धविय-पालिएसु पडिअग्गिरं चेय। पविरंजिओ य भणिओ सिणिद्धए कयणिसेहे य ॥५३६।। पडिअग्गिों परिभुक्तम् वर्धापितम् । पवि रंजिओ स्निग्धः कृतनिषेधश्च । पालितं चेति व्यर्थम् ।
. 'पविरंजिओ भग्नः' इति तु 'पडिअग्गिअं अनुवजितम्' इति तु ।
'भञ्जि'धात्वादेशसिद्धम् ॥ (५३६) 'अनुवजि'धात्वादेशसिद्धम् । सरहे वग्धम्मि य पकसावओ, पासं अच्छि-विरूवेसु । पालो सुंडिक-जुण्णेसु, भत्त-उच्छू पाऊ अ॥५३७॥ पक्कसावओ शरभः व्याघ्रश्च । । पालो शौण्डिकः जीर्णश्च । पासं अक्षि विशोभं च ।
पाऊ भक्तम् इक्षुश्च, स्वार्थे के पाउयं "दन्त-कुन्तयोरपि पासं" [ ] इत्यपि ॥ (५३७)
इच्छन्त्यन्ये । चच्च-पडूसु पाडुक्को, विप्पुअ-पडिसारएमुपालप्पो । हंसे विसे अम्बुजे पाडलो, दुवार-तिरिएमुं पासल्लं ॥५३८॥ पाडुक्को समालम्भनम् पटुश्च । पाडलो हंसः वृषभः कमलं चेति व्यर्थः। पालप्पो विप्लुतः प्रतिसारश्च । । पासल्लं द्वारम् तिर्यक् च ॥(५३८) पुन्चकयकम्मपरिणइ-आहेडय-पीडिएमु पारद्धं । तुल्लणिसेहे सरिसे समुदाचारे य पाडिसिद्धी य ॥५३९॥ पारद्धं पूर्वकृतकर्मपरिणामः आखेटकः | पाडिसिद्धी स्पर्धा सदृशः समुदाचार
पीडितश्चेति व्यर्थम् । | श्चेति व्यर्थः ।। (५३९) पाडुंगोरी विउणे मज्जासत्तम्मि दढवईए य।। मसअ-उम्मत्तेसु पिप्पओ य, पिचु-पूणियासु पिउली य ॥५४०॥
१ आहोडयं पा. ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org