________________
२०४ ]
देसी सद्दसंग हे
परिक्कं च विसाले एगते तह य सुन्नम्मि | परिहत्थं पडु मन्नूसु, भीय भग्गेसु पडिसिद्धं ॥ ५३३ ॥
पइरिक्कं विशालम् एकान्तम् शून्यं
चेति त्र्यर्थम् । पलाओ हर- सप्पे परिब्भतो णिसिद्ध-भीरूसु । पयड्ढणि पारिहट्टीओ ॥ ५३४ ॥
दात्थ आयड्डी- महिसी
पयलाओ हरः सर्पश्च । परिब्भतो निषिद्धः भीरुश्च ।
परिहत्थं पटुः मन्युश्च ।
पडिसिद्धं भीतम् भग्नं च ॥ ( ५३३)
Jain Education International
[ पइरिक्क
द्वा: स्था-प्रतिहारी, आकृष्टि:- आकर्षणम् महिषी - सामान्योक्ताऽपि - चिरप्रसूता इह गृह्यते । एषु द्वा: स्थादिषु त्रिषु अर्थेषु 'पयड्ढणि' 'पारिहट्ट' शब्दौ । यदाह गोपालः
"पयड्ढणी स्यात् प्रतीहारी
आकृष्टिः परिहट्टी पयड्ढणी चेति विज्ञेया ।
द्वाःस्था च पारिहट्टी आकृष्टिः पारिहट्टी स्यात् " [ ] इति च । गोकुलप्रकरणे देवराजस्त्वाह'परिहारिणी- पयड्ढणी -पडिच्छिया पारिहट्टीए" [ ] ( ५३४)
वइ-मुक्खे परिअडी, पहेणयं लाहण - ऊसवेसुं च । पडुआलिये पडूकय परिताडिय धारिएसुं च ॥५३५॥ परिअडी वृतिः मूर्खश्व |
पहेणयं भोजनोपायनम् उत्सवश्च ।
अत्र - पत्रवालइ प्लावयति छादयति च । पयल्लइ शिथिलीभवति लम्बते च । पम्हुस विस्मरति प्रमृशति प्रमुष्णाति च । पक्खोडइ विकोशयति शीयते च ।
पडुआलियं पटूकृतम् ताडितम् धारितं चेति त्र्यर्थम् ।
For Private & Personal Use Only
www.jainelibrary.org