________________
पडत्यो ] छहो वग्गो
[२०३ णायरस-विरल-मग्गेसु पइट्ठो, गण-गुहासु पन्भारो । कोकिल-जारेसुं पंसुलो, पउत्थं घर-प्पवसिएसु ॥५२८॥ पइट्ठो ज्ञातरसः विरलम् मार्गश्चेति । पंसुलो कोकिलः जारश्च । व्यर्थः ।
पउत्थं गृहम् प्रोषितं च ॥ (५२८) पन्भारो संघातः गिरिगुहा च ।
वइविवरे तह मग्गे दुस्सीले कंठदीणारे ।। कंठच्छिद्दम्मि तहा य दीणणाए पएरो य ॥५२९॥
पएरो वृतिविवरम् मार्गः दुःशील: 'कण्ठदीनार' आख्यभूषणभेदः कण्ठे विवरम् दोननादश्चेति षडर्थः ॥(५२९) लहुपिटरम्मि पडल्लं तह चिरकालप्पसूयम्मि। पत्तट्ठो गायव्यो बहुसिक्खिय-सुंदरेसुं च ॥५३०॥ पडुलं लघुपिठरम् चिरप्रसूतं च । । पत्तट्ठो बहुशिक्षितः सुन्दरश्च ॥(५३०) असहण-समत्थएमुं च पच्चलो पक्कणो चेअ।। पव्वज्जो णह-सर-सिसुमिएसु, गेण-सत्थरेसु पत्थारी ॥५३१॥ पच्चलो तथा पक्कणो असहनः समर्थ- | पव्वज्जो नखः शरः बालमृगश्चेति श्चेति द्वावपि द्वयर्थी ।
व्यर्थः।
पत्थारी निकरः त्रस्तरश्च ॥(५३१) कप्पासे सेए पलसं, पीडिअ-पडिअ-भीरूसु परद्धं । पड्डत्थी बहुदुद्धाए पारीहारिणीए य ॥५३२॥ पलसं कर्पासफलम् स्वेदश्च । । पड्डत्थी बहुदुग्धा दोहनकारिणी चेति परद्धं पीडितम् पतितम् भीरु चेति
द्वयर्था । व्यर्थम् । अत्र-परीइ भ्रमति क्षिपति च इति धात्वादेशेषूक्तमिति नोक्तम् ॥(५३२) १ गण-पत्थरेसु प° पा. । २ निकरः प्रस्त° पा. ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org