________________
बोहहर ] छट्ठो वग्गो
[ २१३ यथारे बेडिअसुअ ! बोक्कडे बोडर ! किं तुज्झ उग्गया बेड्डा ?। णइजलबुलंबुलाओ बुक्कासारो सि बेलिविंडिओ वि ॥४४॥(५५७) धम्मिट्टयम्मि बोडो, बोव्वं खेत्तम्मि, चूचुए बोंडं । छागम्मि बोक्कडो, बोदरं पिहू , पवहणम्मि बोहित्थो ॥५५८॥ बोडो धार्मिकः, "तरुणः" इति अन्ये।। बोकडो छागः । बोव्वं क्षेत्रम् ।
बोदरं पृथु । बोडं चूचुकम् ।
बोहित्थो प्रवहणम् । "बोंटणं" इति शीलाङ्कः। यथा
बोडाण पुण्णबोव्वे बोदरसंसारसिन्धुबोहित्थं । अवलम्बन्ताण समं वरबोंडा बोक्कडि व्व पडिहाइ ॥४४४॥(५५८)
संमज्जणीइ बोहारी, बोहहरो अ मागहए । बोहारी संमार्जनी ।
बोहहरो मागधः । "बहुआरी" इति अन्ये ।
अत्र-बोल्लइ कथयति इति धात्वादेशेषूक्तमिति नोक्तम् । यथा
बोहहरमंगलझुणीइ झत्ति मिहुणाण उडमाणाण । रयतुट्टहारमुत्ता उअ बोहारीहरीउ गेण्हन्ति ॥४४५॥
अथ अनेकार्थाःबहुणो चोरे धुत्ते अ, मुहय-पणसेसु बाणो अ ॥५५९॥ बहुणो चोरो धूर्तश्च । बाणो सुभगः पनसश्च। (५५९)
१ डवोण्टर पा. । २ विदिओ पा. । ३ वोटं पा. । ४ "बोहित्थं वहनं पोतः" [अभिधा. कां०३ श्लो, ५४०] ५ °रवोण्टा बोक्कडि होइ । पा. । ६ ककडि व्व पतइ । पा.।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org