________________
२१४] देसीसहसंगहे
[बिबोवणयबिंबोवणयं खोहे, विकार-ऊसीसएसुं च । __ चुम्बिअ-किडोसु बुंदी, बुंदीरो महिस-गरुएम् ॥५६०॥ बिंबोवणयं क्षोभः विकारः उच्छोर्षकं | बुंदीरो महिषः महांश्च । (५६०)
चेति व्यर्थम् । बुंदी चुम्बनम् सूकरश्व ।
रूव-मुह-तणुसु बोंदी, भूसिअ-आडोवएमु बोंगिल्लो । बोंदो रूपम् मुखम् शरीरं चेति त्र्य || "बोन्दं मुखम्" इति अन्ये ।
| बोंगिल्लो भूषितः आटोपश्च ।
___ अथ भादिः-- भल्लू रिच्छे, भग्गं लित्ते, भभी अ असईए ॥५६१॥ भल्लू ऋक्षः ।
भंभी असती । भग्गं लिप्तम् । यथा
भल्लूसरिच्छकेसे पइम्मि अलसे सयालुए भंभी । चन्दणरसभग्गतणू उववई अहिसरए जुण्हीए ॥४४६॥(५६१) भंभा भेरी, भव्यो बहिणीतणए, वेइङ्गणे भेटे ।
भडं मुण्डणए; भदं आमलयम्मि, भटिओ कण्हे ॥५६२॥ भंभा तूर्यविशेषः ।
| भंडं मुण्डनम् । भन्यो भागिनेयः ।
भई आमलकम् । भंटं वृन्ताकम् ।
| भट्टिओ विष्णुः । यथा• कयंभंडसिरो भभासदो रे ! भव्य ! लिहइ तुह जणओ।
भट्टिअभत्तिविउत्तो भयएगारसीइ भंटाई ॥४४७॥ (५६२) १ वयंग पा..
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org