________________
भाउम] छट्टो घग्गो
[२१५ बरुअम्मि भमासो, भल्लंकी भसुआ भुरुंडिआ य सिवा ।
पखलन्तम्मि भलंतं, कलह-आवत्तेसु भंडण-भममुहा ॥५६॥ भमासो इक्षुसदृशतृणम् ।
भलंतं प्रस्खलत्। "भमसो" इति धनपालः । भंडणं कलहः। भल्लुंकी भसुआ भुरुंडिआ
भममुहो आवर्तः । इत्येते त्रयोऽपि 'शिवा'वाचकाः । अत्र 'भुरुंडिआ'शब्दः भुकारादिः अर्थानुरोधात् पठितः । मत्र--भसलो 'भ्रमरः' इति 'भ्रमर'शब्दभवः । भरइ भलइ 'स्मरति' इति धात्वादेशेषु उक्तौ इति नोक्तौ । यथा--
भंडणभममुहपडिअं पेखि मल्लुकिआइ सह भसुअं । णेइ भमासभलंतं तुह हयवेरि भुरुंडिआ अन्ना ॥४४८॥(५६३) भद्दाकरि-भद्दसिरी दीह-मलयजा, भरोच्छयं तालं ।
भैयवग्गामो मोढेरयम्मि, जेबहिणीवई भाओ ॥५६४॥ भदाकरी प्रलम्यः ।
भयवागामो मोढेरकम् । भद्दसिरी श्रीखण्डम् ।
भाओ ज्येष्ठभगिनीपतिः । भरोच्छ्यं तालफलम् ।
अत्र-भम्मडइ भमाडइ भमडइ 'भ्रमति' इति धात्वादेशेषु उक्ता इति नोक्ताः । यथ,
भद्दाकरिभुअदण्डं भयवग्गामम्मि भदसिरिहत्थो । वीरजिणं अच्च भाया ! भरोच्छयफलं चयऽन्नसुरसेवं ॥४४९॥ अत्र-भाइ बिभेति इति धात्वादेशेषु उक्तमिति नोक्तम् । (५६४) भासल-भाविअ-भाउज्जा दित्त-गहिअय-भाउजायासु । भामुंडी णीसरणे, माडलं आताहगोरिससपए ॥५६५॥ १ भमरा बा । २ री पदमश् पा.।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org