________________
२१६] देसीसहसंगहे
[भायलवसलं दीप्तम् ।
भासुंडी निःसरणम् । भाविकं गृहीतम् ।
भाउअं आषाढे गौर्या उत्सवविशेषः । भाउज्जा भ्रातृजाया । यथा
ओ ! पिच्छ जारभाविअसंकेआ मयणअग्गिभासलिआ। भाउअमिसेण भवणा भासुंडइ तुज्झ भाउज्जो ॥४५०॥(५६५) भायल-भासिअ-भाइल्ला जच्चतुरंग-दिण्ण-हलिएसु ।
भावइआ धम्मिअगेहिणीइ, भिंग च कसिणम्मि ॥५६६॥ भायलो जात्यतुरंगमः ।
भावइआ धार्मिकगृहिणी। भासि दत्तम् ।
भगं कृष्णम् । भाइल्लो हालिकः ।
अत्र-भाइरो 'भीरुः' इति बिभेतेः 'भा आदेशे तृनः इरे सिद्धम् इति नोक्तम् । यथाइन्दिअभायलविवसो भावइआण णिअडे भम तुमं मा। भाइल्ल ! ताहि भासिअसावो कह होसि पाव ! भिंगमुद्दों ॥४५१॥(५६६) भिसिआ बिसी, भिसंतं अणत्थे, चीरीइ भिंगारी । बारम्मि भित्तरं, टङ्कच्छिन्ने भित्तिरूवं च ॥५६७॥ मिसिआ बुसी।
भिंगारी चोरी ।“मशकः" इति अन्ये। मिसन्तं अनर्थः।
भित्तरं द्वारम् । दोसार्थस्तु “भासेर्भिसः" ।८।४।२०३|| भित्तिरूवं टङ्कच्छिन्नम् । इति धात्वादेशे सिद्धः।
भिंगारिसंकुलभित्तिरूवगुहभित्तरे वसन्ताणं । भिसिआपरिग्गहाणं मुणीण कत्तो भिसंताई ?॥४५२॥(५६७)
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org