________________
भोरुड ]
छट्टो वग्गो
भुज्जे भुअं, छुहाए भुक्खा, कोलम्मि भुंड-भुंडीरा । भुतूणो भिच्चे, मुरुहुंडिअं उडूलिए
भुअं भूर्जम् ।
भुक्खा क्षुत् ।
भुंडो तथा भुंडीरो सूकरः ।
मूओ यन्त्रवाहः ।
मूअण्णो कृष्टे खले यज्ञः ।
भूमिपिसाओ तालः ।
यथा
अत्र - भुमइ भ्रमति । भुल्लइ भ्रश्यति । भुक्कइ भवति । एते धात्वादेशेषु उक्ता इति नोक्ताः ।
यथा
अ ||५६८ || भुत्तणो- "ओत् संयोगे" ८|१|११६ । इति भोत्तणो इत्यपि भृत्यः ।
भुरुहुंडिअ उद्धूलितम् । "भुरुकुंडिअं" इति अन्ये ।
धूलिरुहुंडिआ जे भुक्खाए अकिसाय भुत्तूण ! | किं जाहि बहूहि विभुंडीरेहिं च तेहि भुंडीए || ४५३ || (५६८) भूओ अ जन्तवाहे, भूअण्णो किट्ठखलजणे ।
भूमिपिसाओ ताले, भयालुए भेड - भेज्ज - भेज्जलया ॥५६९॥
१ 'डो मेरुण्डपक्षी पा.
[ २१७
Jain Education International
भेडो भेज्जो भेज्जलओ त्रयोऽप्येते
भूमिपिसाए भूअं चडिअं अभेडं वहू णिएऊण ।
भूअण्णपिक्खणमिसा अभेज्जला जाइ भेज्ज व्व ॥ ४५४ ॥ ( ५६९) भेरुंडी दीवी, भोअ-भोइआ भाडि - गामपवरे । अहिआरिसम्बले भोल्लयं च भारुंडयम्मि भोरुडओ ॥ ५७० ॥
मेडो चित्रकः ।
भोल्लयं प्रबन्धप्रवृत्तं पाथेयम् । भोरुड भारुण्डपक्षी ।
भोओ भाटिः ।
भोइओ ग्रामप्रधानम् ।
भीरुवाचकाः ।
'भेड' शब्दो 'मेर' शब्द भवोऽप्यस्ति ।
For Private & Personal Use Only
www.jainelibrary.org