________________
२१८ ] देसीसहसंगहे
[ भंडयथा
अणुतित्थं कयभोआ एकमुहीहविअ भोल्लयं लेह । भोइअभेरुंडा दोमुहभोरुडयाण पेच्छह अवायं ॥४५५॥(५७०)
अथ अनेकार्था:छिन्नसिर- बन्दि-भूसा-सहि-दोहित्तेसु भंडो अ ।
भंडी सिरीसरुक्खो अडई असई अ गड्डी अ॥५७१॥ भंडो छिन्नमूर्धा मागधः मण्डनम् | भंडी शिरीषवृक्षः अटवी सखा दौहित्रश्चेति पश्चार्थः । । असती गन्त्री चेति चतुर्था । (५७१).
भंभलसद्दो अप्पिअ-जडेसु भित्तं च देर-गेहेसु ।।
साणे सुरमाणे भुक्कणो अ, आण-तरि-चेडिआ भेली ॥५७२॥ भंभलं अप्रियम् ।
भुक्कणो श्वा, मद्यादिमानं च ।
मेली आज्ञा बेडा चेटी चेति व्यर्था । भंभलो मूर्खः ।
"बेडायां भेलओ" इति अपि केचित् । भित्तं द्वारम् गृहं च ।
(५७२)
अथ मादयःमंती विवाहगणए, मंठो सेण्ठे, पिहाणिआ मंडी ।
मंचो बन्धे, मग्गो पच्छा, मच्चं मले, मलो सेए ॥५७३॥ मंती विवाहगणकः ।
मंचो बन्धः । मंठो शठः ।
"मंठो बन्धः" इति केचित् पठन्ति । मंडी पिधानिका ।
मग्गो पश्चात् । मच्चं मलः ।
मलो स्वेदः । .१ "शण्ठः अनुजु:"-असरलः [अभिधान कां० ३ श्लो० ४० वृत्ति]
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org