________________
मंडल ]
यथा
मंडी हणेमि सिरं जं मुण्डेऊण धम्मजायमलो ।
रे मंचजोगं अचिर्त पुच्छेसि मग्गओ मंठ ! ॥ ४५६ ॥ ५७३) सिङ्गविहीणे मट्टो, मह - मराला य अलसम्मि ।
मंखो अण्डे, मम्मी मल्लाणी मामा य मामीए ॥ ५७४ ||
मट्टो राङ्गविहीनः ।
मट्ठो तथा मरालो अलसः ।
" मरालो हंसः" इति सातवाहनः ।
यथा
छट्टो वग्गी
मई तथा मइमोहणी सुरा ।
मज्जा तथा मेरा मर्यादा |
रेहसि मराल ! ण घरे मंखिल्लो महमट्टउसहो व्व ।
इअ एस मम्मिमज्झे मामाहसिओ हणेइ मल्लार्णि ||४५७॥ ( ५७४ )
यथा
महराइ मई मइमोहणी अ, सीमाइ मज्ज - मेराओ । सेले मऊ, हढे मतल्लि - मिणाया इ. अक्खमे महरो ||५७५ ॥
मऊ पर्वतः ।
[ २१९
मंखो अण्डः ।
मम्मी मल्लाणी 'मामा एते त्रयोऽपि मातुलानीवाचकाः ।
'मामी' शब्दोऽपि देश्यः पर्यायभङ्गया
तु उपात्तः ।
१ मामा त्रयोऽप्यमी मा पा शब्दं सूचयति [अभिधा० कां० ४ श्लो०
Jain Education International
मत्तल्लिमुक्कमज्जो मउमेराघो सदंसिअमिणाओ ।
fues at asari मुसली महमोहणीकुडमहत्थो ||४५८ || (५७५) मडिआ समाहयाए, मउअं दीणम्मि, पिउहरे महणं ।
मरुलो भूए, मइअं च भच्छिए, मंडेलो साणे ॥ ५७६ ॥
मत्तल्ली तथा मिणायं बलात्कारः । महरो असमर्थः ।
२ आचार्यहेमचन्द्र एव श्वानपर्यायं 'मण्डल' ३४६ वृत्ति ]
For Private & Personal Use Only
www.jainelibrary.org