________________
२२० ] देसीसहसंगहे.
[ मढयमडिआ समाहता।
मरुलो भूतम्-पिशाचादि । मउअं दीनम् ।
मइअं भर्तितम् । महणं पितुर्ग्रहम् ।
मंडलो श्वा । यथाकाममरुलमडिआ सा मउआ महणम्मि वसइ मइअसही । तं मंडलो व्व कत्थ वि भमेसि जाणसि ण वेअणं तीए ॥४५९॥(५७६) मडय-मयडा उववणे, चण्डिलए मज्झओ चेअ । सिरमालाइ मआई, मउली अ हिअयरसोच्छलणे ॥५७७॥ मडओ तथा मयडो आरामः । । मआई शिरोमाला । मज्झओ नापितः।
__ मउली हृदयरसोच्छलनम् । यथा---- मज्झम ! मच्छयगन्धिअ ! हवेइ मउली तुमं णिअन्ताण । महसि सुअन्धिमआई मडयठिअं तं कहं मयडवालि ? ॥४६०॥ (५७७) 'मंजीरं हिजीरे, वल्लिविसेसे मयाली अ।
जारम्मि महालो, मंजुआ य तुलसीइ, मंतुआ लज्जा ॥५७८॥ मंजोरं शृङ्खलकम् ।
मंजुआ तुलसी। मयाली निद्राकरी लता ।
"मंजिआ" इति अन्ये । महालो जारः ।
मंतुआ लज्जा। यथातइआ मयालिगहणे मंजुअदलचुटिरिं रमसि मुण्डं । विरयसि मंतुअं इण्डिं महाल ! मंजीरघल्लिओ कीस ? ॥४६॥(५७८)
करहम्मि महंगो मंडिल्लो पूवे, लहुम्मि मडहं च । मउडी मुक्कुंडी मुरुमुंडो मोडो अ जूडम्मि ॥५७९॥
१ "तुलाकोटिः मञ्जीरः" [भमर. कां. २ मनुष्यव. श्लो० १०९ तथा अभिधा. कां ३ श्लो. ३३०] २ भाचार्यहेमचन्द्रः 'महाङ्ग'शब्दम् उष्ट्रपर्यायः सूचयति [अभिधा० कां० ४ श्लो० ३२०]
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org