________________
हे ]
महंगो उष्ट्रः । मंडिल्लो अपूपः ।
मज्जोक्कं प्रत्यग्रम् | मंगुसो मुग्गुसू मुग्गसो
छट्टो वग्गो
यथा
ती सुमुक्कुंडीए मुरुमुंडं णिअवि किं सुमोडकए । मंडिल्लमत ! मोडसि मडहं णियकुमउडिं महंगो ! || ४६२ || (५७९)
मज्जोक्कं अहिणवे, मंगुस - मुग्गुसु- मुग्गसा उले ।
मंगल-मसृणा सम- रम्मा, अग्वाम्म मउर-मउरंदा ॥ ५८० ॥
यथा
त्रयोऽप्येते नकुलवाचकाः
घु
मउडी मुक्कुंडी मुरुमुंडो मोडों इत्येते चत्वारो जूटवाचकाः ।
यथा
मंतेल्ली तथा मयैणसलाया सारिका ।
मल्हणं लीला |
[ २२१
मंगुसं उअ अप्पमंगलमुग्गुसुमुग्गसिजुआं मसृणपुच्छं । मउरंदवणे मज्जोक्कमउरकण्टयणहं हणन्तं अहिं ॥ ४६३ | | ( ५८०)
मंतेल्ली - मयण सलाया सालहिआइ, मल्हणं लीला । मंधाय - महायता अड्ढे, पके महेड्डो अं ॥ ५८१ ॥
Jain Education International
मंगलं सदृशम् ।
सृणं रम्यम् ।
मउरो तथा मउरंदो अपामार्गः ।
मंधाओ तथा महायत्तो आढ्यः । महेड्डो पङ्कः ।
एन्तम्मि महाय महन्ती णवमहेडरुहणायणा ।
पाढइ मंधायवहू मयणसलायापिएत्थ मंतेल्लि || ४६४ || (५८१) अत्र—मक्कडो जालकारकृमि:, मद्दलो मुरजः 'मर्कट' - 'मर्द' शब्दभवौ । मलइ मढइ मड्डड् मृद्नाति । महइ काङ्क्षति । एते धात्वादेशेषु उक्ता इति नोक्ताः । १ मसिण ं मु. । २ “मदनशलाका सार्याम्" [ हैमअनेका. सं. षष्ठ कां. श्लो. १]
For Private & Personal Use Only
www.jainelibrary.org