________________
२२२ ] देसोसहसंगहे
[ मरट्टगव्वे मरट्ट-मडहर-मडप्फस, मलहरो तुमुले ।
महिसंदो सिग्गुतरुस्मि, महासदा सिवाए अ॥५८२।। मरट्टो मडहरो मडप्फरो त्रयोऽप्येते | महिसंदो शिग्रुतरुः। गर्ववाचकाः ।
महासदा शिवा । मलहरो तुमुलः । यथा---
महिस ! महिसंदमोडणमडहरिब ! मडप्फरा मलहरेसु ।। हत्थिमरघरट्टे होसि महासद्दभोअणं सीहे ॥४६५॥(५८२) मज्झम्मि मज्झआरं, महाबिलं खे, महाणडो गिरिसे।
मइहर-मलंपिआ गामणि-गव्वीसु, तरुणे महालक्खो ॥५८३॥ मज्झआरं मध्यम् ।
मइहरो ग्रामप्रवरः । महाबिलं व्योम ।
"मेहरो” इति अन्ये। महाणडो रुद्रः ।
मलंपिओ गी ।
महालक्खो तरुणः । यथादिण्णा महाबिलचरीसमा पिआ तुह महाणडपिआए । मइहर ! मलंपिओ' तो भमसु महालक्खमज्झआरम्मि ॥४६६॥(५८३) णलिणीइ महावल्ली, मडवोज्झा जप्पजाणम्मि। मत्तम्मि मत्तंबालो, तह महुमुह-मासिआ पिसुणे ॥५८४॥ महावल्ली नलिनी।
| मत्तबालो मत्तः । मडवोज्झा शिबिका।
महुमुहो तथा मासिओ पिशुनः । यथा
रे मत्तबाल ! महुमुह ! मडवोज्झाजोग्ग ! तुज्झ वि विओए। तम्मेइ महावल्लीसयणम्मि अमासिआ खु सा बाला ॥४६७॥(५८४) १ ओ भो भंपा. । २ तवालो मु. पाठा. ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org