________________
मयलवृत्ती ] ट्ठो वग्गो
[२२३ कुसुमरए मयरंदो, मम्मणिआ णीलमक्खिआए अ ।
मत्तालंबो तह मत्तवारणे, महयरो णिउञ्जवई ॥५८५॥ मयरंदो कुसुमरजः । पुष्परसवाचकस्तु | मत्तालंबो मत्तवारणः । संस्कृतभव एव ।
महयरो गह्वरपतिः । मम्मणिआ नीलमक्षिका । यथा-- कमलमयरंदगोरिं मत्तालंबे इमं ण जइ रमसि । मम्मणिआऽऽउलरण्णे महयरभिच्चो व्य ता वरं भमिउं ॥४६८॥(५८५)
मज्झतिरं च मज्झंदिणम्मि, मग्गणिरो अ अणुगमिरे ।
मलवट्टी तरुणीए, मैहिसक्कं महिसिणिवहम्मि ॥५८६॥ मज्झतिअंमध्यंदिनम् ।
मलवट्टी तरुणी। मग्गण्णिरो अनुगमनशीलः । । माहसक्कं महिषीसमूहः । यथामलवट्टिसमं कीलन्तयस्स मज्झतिअम्मि वोलीणे ।
ओ वच्चइ मेहिसक्कं इमस्स मग्गण्णिरो हवसु गोव! ॥४६९॥(५८६) भण्डम्मि महत्थारं, मज्झिमगंडं घ उअरम्मि।
महुरालि परिचिए, रयस्सलाए मयलबुत्ती ॥५८७।। महत्थारं भाण्डम् ।
महुरालिअं परिचितम् । "महत्थारं भोजनम्” इति सातवाहनः। मयलबुत्ती रजस्वला । मज्झिमगंडं उदरम्
अत्र—मयगलो हस्ती। मयधुत्तो क्रोष्टा इति । 'मदकल''मृगधूर्त'शब्दभवौ । यथा
उअह महत्थारसरिसमज्झिमगडं पुलोइअ सुअङ्गं । वेसा संभलिमहुरालिअंपि ण रमेइ मयलबुत्तिमिसा ॥४७०॥(५८७) । १ हिसिक्कं मु. ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org