________________
२२४ ] देसीसहसंगहे
[ मंगलसज्ममंगलसझं तह बीअवावसेसम्मि खेतम्मिः ।
मणिरइआ कञ्चीए, कन्दप्पे मयणिवास-मेत्तलया ॥५८८॥ मंगलसज्झबीजवापशेष क्षेत्रम् । मर्याणवासो तथा मेत्तलों कन्दर्पः । मणिरइआ कटीसूत्रम् । यथा--- मंगलसज्झे गलिआ मणिरइआ तुज्झ पंसुलि ! सहेइ । 'मेत्तलपिआणुहारिणि ! किर मोवी मयणिवासधणुहस्स ॥४७१।। (५८८) घूअम्मि महासउणो, महालवक्खो अ सद्धपक्खम्मि । मक्कडबंधं गीवाविहसणे सङ्कलारू वे ॥५८९॥ महासउणो उलूकः ।
मक्कडबंधं शङ्खलारूपं ग्रीवाभरणं महालवक्खो भाद्रपदे श्राद्धपक्षः । सव्यापसव्यं यज्ञोपवीताकारम् । यथा
सरएण महासउणो महालवक्खेण बम्भणा तह य । णवमक्कडबंधेण य मोअन्ते उप्पलच्छीरो ॥४७२॥(५८९) अत्र-महमहइ गन्धः प्रसरति इति धात्वादेशेषु उक्तमिति नोक्तम् । मणिणायहरं जलही, माला जुण्हाइ, रोमसे माई ।
माहं च कुन्दकुसुमे, मायंदो अम्बम्मि, माडिअं गेहे ॥५९०॥ मणिणायहरं समुद्रः ।
माहं कुन्दकुसुमम् । माला ज्योत्स्ना ।
मायंदो आम्रः । माई रोमशः।
| माडिअं गृहम् । 'अत्र-माइं 'मा'अर्थे । मामि सख्यामन्त्रणे । एतौ शब्दानुशासने उक्तौ इति नोक्तौ। माढी संनाहः इति 'माठी'शब्दभव इति नोक्तः।
१वास-मित्त मु. । २ या मित्त मु.। ३ मित्तल मु.। ५ °लपियाणुकारि पा. ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org