________________
मारिलग्गा ]
छहो वग्गो
[२२५
यथा--
गुणमणिणायहर ! चुलुक्क ! तुज्झ मायंदकुंजमाडिअए । गाएइ पुलयमाई खयरिजणो माहमालधवलजसं ॥४७३||(५९०) सिअवडपव्वइआए मायंदी, आमलीइ माइंदा।
मउए माइलि-माउच्छा, माभाई अभयदाणे ॥५९१॥ मायंदी श्वेतपटा प्रव्रजिता।
माभाई अभयप्रदानम् । माइंदा आमलकी।
अदूरविप्रकर्षात् 'माभीसिअं' इत्यपि । माइली तथा माउच्छो मृदुः ।
माउक्कं मृदु इति तु 'मृदुक'शब्दभवम् । यथा--
किं माइंदवएणं करेसु मरणभयमाइलिमणाण । माभाई माउच्छो इअ मायंदी उवदिसेइ ॥४७४॥(५९१) मालूरो अ कविठ्ठम्मि, माहिलो महिसिवालम्मि ।
मंसुम्मि मासुरी, माणिकं अणुहूअम्मि, माहुरं साके ॥५९२॥ मालरो कपित्थः । बिल्ववाची तु । मासुरी श्मश्रु ।
संस्कृतसमः । | माणिअं अनुभूतम् । माहिलो महिषीपालः।
माहुरं शाकम् ।
यथा---
जं सुअसि सुरयसमए माणिअमालूर-माहुरयभोज्जो । ता माहिल ! तुज्झ मुहे किमुग्गया मासुरी एसा ? ॥४७५॥(५९२) अम्बाए मालिआ, सिसिरसमीरम्मि माहिवाओ अ।
माअलिआ माउच्छाइ, मारिलग्गा य कुच्छिइआ ॥५९३॥ मादलिआ माता।
माअलिआ मातृष्वसा । माहिवाओ शिशिरवातः
मारिलग्गा कुत्सिता ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org