________________
२२६ ] देसीसहसंगहे
[ मालाकुंकुमयथा
सुन्दर ! अमारिलग्गा तुज्झ कए मयणअग्गिजलिआ सा । मादलिआ-माअलिआखेअकरी जलइ माहिवाए वि ॥४७६॥(५९३) मालाकुंकुम-माहारयणा वरघुसिण-वस्थेमु ।
मिरिआ कुडी, घणगणे मिहिआ, जेट्टम्म मित्तिवओ ॥५९४॥ मालाकुंकुम प्रधानकुङ्कुमम् । मिरिआ कुटी। माहारयणं वस्त्रम् ।
मिहिआ मेघसमूहः । "वस्त्र विशेषः” इति अन्ये ।
मित्तिवओ ज्येष्ठः। यथा-- मालाकुंकुम-माहारयणेहि भूसिआ वि कुलसुण्हा । मिहिआचुअन्तमिरिआइ लिअइ मित्तिवयदंसणसलज्जा ॥४७७॥(५९४) समकाले मीअं, घरवलए मुभो, मिगीइ मुंडा य । मुंडीणीरङ्गी, चुम्बम्मि मुद्दी, मुणी अगत्थिदुमे ॥५९५॥ मीअं समकालम् ।
मुंडी नीरङ्गी। मुभो गृहमध्ये तिर्यग्दारु । अलम्बुषायां तु मुण्डितमुण्डसादृश्याद् मुंडा मृगी।
'मुंडी'शब्दो लाक्षणिकः । मुद्दी चुम्बितम् । मुणी अगस्तिद्रुमः ।
मीसालिअं मिश्रम् इति तु 'मिश्र' शब्दभवम् । यथा
मुंडच्छीइ समुंडीए मुणिवणे पत्थिआइ फुल्लकए । मुद्दीलुद्धो मी मुब्भाऽऽणयणमिसओ जुवा चलइ ॥४७८॥ (५९५) मुहलं मुहे, मुअंगी कीडी, हिक्काइ मुढिक्का । मुसहं मणआकुलया मुहिअं एमेअकरणम्मि ॥५९६॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org