________________
मुहरोमराई ] छट्ठो वग्गो
[२२७ मुहलं मुखम् ।
मुसहं मनस आकुलता । मुअंगी कीटिका ।
मुहिअं-"मुहिया" अन्येषाम्-एवमेवमुढिक्का हिक्का ।
करणम् । यथा--
विरहमुसहम्मि जाए डसइ मुअंगि व्व पउममुहलं तं । दाहिणपवणो मुहि जरमज्झे एस मुहिक्का ॥४७९॥ (५९६) मुक्कयं अन्नबहूवीवाहे, मुरिअं च तुडिअम्मि ।
मुरई असईई, मुलासिओ फुलिङ्गे, मुआइणी डुम्बी ॥५९७॥ मुक्यं या असौ वोढुं प्रकृता तद्वर्जि- मुरई असती । तानाम् अन्यासां निमन्त्रितानां । मुलासिओ स्फुलिङ्गः । वधूनां विवाहः ।
मुआइणी डुम्बी । मुरिअं त्रुटितम् । ___ अत्र-मुणइ जानाति । मुरइ हासेन स्फुटति । एतौ धात्वादेशेषु उक्तौ इति नोक्तौ । यथाअमुरिअतेअमुलासिअ ! जयसिरिवीवाह ! मुक्कया तुज्झ । मुरइ व्य भमइ कित्तीमुआइणी किं ण पल्लिदेसे वि ॥४८०॥(५९७) मुग्घुरुडो मुक्कुरुडो रासीइ, मुहत्थडी अ मुहवडणे । मुरुमुरिअं रणरणए, भुमया मुहरोमराई अ ॥५९८॥ मुग्घुरुडो तथा मुक्कुरुडो राशिः । । मुरुमुरिअं रणरणकः । मुहत्थडी मुखेन पतनम् । मुहरोमराई भ्रः । यथा--
सा सुमुहरोमराई तुह विरहे पाव ! दोसमुग्घुरुड !। गुणमुक्कुरुडा घणमुरुमुरिएण मुहत्थडिं पत्ता ॥४८१॥ अत्र-मुसुमूरइ भनक्ति इति धात्वादेशेषु उक्त इति नोक्तः । (५९८)
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org