________________
२२८ ]
देसीसहसंगहे
[ मूसामूसा-मूसाआई लहुअदुवारम्मि, मूसरी भग्गे ।
पीणम्मि मूसलो, तह मूअल्लो मूअलो मूके ॥५९९॥ मूसा तथा मूसाअं लघुद्वारम् । मूसलो उपचितः। मूसरी भग्नः।
मूअल्लो तथा मूअलो मूकः । अत्र-मूरइ भनक्ति इति धात्वादेशेषु उक्त इति नोक्तः ।
यथाम्रअल ! ण अस्थि मूसाअसंचरी जेण मूसरी मूसा । मूअल्लिअणिउरा वि हु कह सा मूसलथणी अहिसरेउ ?॥४८२॥(५९९) मेंठी मेण्ढी, मेली अ संहई, वणिसहायए मेढो। हत्थिवए मेंठो, मेअर-मेअज्जा असहण-धन्नेसु ॥६००॥ मेंठी मेण्ढी।
मेढो वणिक्सहायः । 'मेण्ढो'शब्दोऽपि यदि देश्यस्तदा | मेंठो हस्तिपकः । पर्यायभङ्ग्या निबद्धः ।
मेअरो असहनः । मेली संहतिः ।
| मेअज्जं धान्यम् ।
यथा---
मेअज्जहट्टबारे मेंठेणं कुञ्जराहिरूढेणं । मेंठीए हणिआए मेअरमेढाण हुन्ति मेलीओ ॥४८३॥ (६००) मेडंभो मिगतन्तू , मेहच्छीरं च णीरम्मि ।
मोचं च अद्धजङ्घीइ, मोग्गरो चेअ मउलम्मि ॥६०१॥ मेडंभो मृगतन्तुः ।
| मोचं अर्धजची । मेहच्छीरं जलम् ।
मोग्गरो मुकुलम् । ___ अत्र-मेल्लइ मुञ्चति इति धात्वादेशेषु उक्तः इति · नोक्तः ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org