________________
मक्कोड ]
छट्टो वग्गो
[ २२९
यथा-- मेडं भखलिज्जन्ता मेहच्छीरं पि कह वि अपिअन्ता । भयमोग्गरिअमुहा तुह रिउणो गयमोचया वणे जन्ति ॥४८४॥(६०१) सवचम्मि मोर-मोरत्तया, कसिणकण्णिआइ मोक्कणिआ । ___ मोरो तथा मोरत्तओ श्वपचः ।। मोक्कणिआ असितं पद्मोदरम् । "मोरत्तओ चण्डालः” इति अन्ये । यदाह-मोरत्तओ श्वपाकः, चण्डालः
केषुचिद् रूढः । [] यथा
रे कम्ममोर ! वम्मह ! नन्नो मोरत्तओ विरहिणीण । तावोवयारणिहियाइ मोक्कणीए वि ताउ जं डहसि ॥४८५॥
अत्र-मोरउल्ला मुघा इति अव्ययेषु, मोट्टायइ रमते इति धात्वादेशेषु उक्तौ इति नोक्तो ।
अथ अनेकार्थाःमसअ-उलूएसु मरो, मड्डा बलक्कार-आणासु ॥६०२॥ मरो मशकः उल्लुकश्च ।
मड्डा बलात्कारः आज्ञा च । (६०२) कण्ठे मुअम्मि अ मडो, लज्जा-दुक्खेसु मंतक्खं ।
सिङ्खल-मन्थाणेसु मंदीरं, मम्मणो मयण-रोसा ॥६०३॥ मडो कण्ठो मृतश्च ।
मम्मणो मदनो रोषश्च । मंतैक्ख लज्जा दुःखं च ।
अव्यक्तवचनार्थस्तु 'मन्मन'शब्दभवः। मंदीरं शङ्खलम् मन्थानश्च ।
(६०३) तुमुल-मलिणेसु मइलो, सारसि-दुई-सहीसु अ मराली । 'मक्कोड'झुणी उण्णापिपीलिआ-जन्तगुम्फरासीसु ॥६०४॥ १ "लजा मन्दाक्षम्' इति हेमचन्द्रः [अभिधा० कां० २ श्लो. २२५]
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org