________________
२३० ] देसीसहसंगहे
[ मम्मक्कामइलो कलकलो गततेजाश्च । मक्कोडा ऊर्णापिपीलिका। मराली सारसी दूती सखी चेति मक्कोडो यन्त्रगुम्फनार्थं राशिश्च । त्र्यर्था ।
यदाह---"मक्कोडोऽपि हि राशिर्यन्त्र
ग्रथनाय यः क्रियते"[ ] इति । (६०४) मम्मक्का णायव्वा उक्कण्ठाए अगवे अ।।
वुड्ढे णिवहे पिहले मुहले जलहिम्मि अ महल्लो ॥६०५॥ मम्मका उत्कण्ठा गर्वश्च । महल्लो वृद्धः निवहः पृथुलः मुखरः
जलधिश्चेति पञ्चार्थः । (६०५) सिरिवयखग-बन्दीसुं महुओ, कडअ-ओवणेसु मलओ अ ।
लहुअक्खित्ते कुण्डे मलिअं, मज्जिअं उदिक्खिए पीए ॥६०६॥ महुओ श्रीवदाख्यः पक्षी मागधश्चेति । मलिअं लघुक्षेत्रम् कुण्डं चेति द्वयर्थम् द्वयर्थः । 'श्रीः' इति वदति-वाश्यते- मजिअं अवलोकितम् पीतं च ।(६०६) स श्रीवदः । मलओ गिर्येकदेशः उपवनं च।
मल्लयं अपूवभेए सराव-कोसुम्भ-चसएसु ।
मंगुलं अणि?-पावेसु, मंथरं बहु-कुसुम्भ-कुडिलेसु ॥६०७॥ मल्लयं अपूपभेदः शरावम् कुसुम्भर- । मंगुलं अनिष्टम् पापं च । क्तम् चषकवेति चतुरर्थम् । "मंगुलो चौरः" इति अन्ये ।
मंथरं बहु कुसुम्भम् कुटिलं चेति त्र्यर्थम् ।
मन्दवाची तु संस्कृतसमः । (६०७) ऊढाकुविए कलुसे असुइम्मि अ होइ मटुहि ।
मडुवइअं हय-तिक्खे, मालो आराम-मजु-मञ्चेसु ॥६०८॥ मटुहिअं परिणीतायाः कोपः कलु- | मडुवइ हतम् तीक्ष्णं चेति द्वयर्थम् । षम् अशुचि चेति व्यर्थम् । मालो आरामः मञ्जः मञ्चश्चेति
व्यर्थः । (६०८)
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org