________________
मोअ ]
माणसी माइअ - चन्दवसुं, मुक्कलं उचिए सारे अ, मुम्मुरो
छट्टो वग्गो
माउआ सहि उमासु ।
माणंसी मायावी चन्द्रवधूचेति द्वयर्थः । मनस्विवाचकस्तु 'मनस्वि' शब्दभव
एव । माउआ सखी दुर्गा च ।
मातृवाचकस्तु 'मातृका' शब्दभवः ।
Jain Education International
करिस - करिसअग्गीसु || ६०९ ॥ मुक्कलं उचितम् स्वैरं च ।
साली माउलधूआ-पिउच्छपुत्ते 'मेहुणय' सहो ।
मोओ अ अयित्थे गिरिम्मि
मुम्मुरो करोषम् करीषाग्निश्चेति दूयर्थः । (६०९)
[ २३१
तह चिन्भडाईण ॥ ६१० ॥
मेहुणिआ पत्न्या भगिनी मातु
लात्मजा च ।
मेहुणओ पितृष्वसृसुत इति लिङ्गप
रिणामेन व्याख्येयम् ।
इत्याचार्यश्री हेमचन्द्रविरचितायां स्वोपज्ञदेशोशब्दसंग्रहवृत्तौ षष्ठो वर्गः ॥
मोआ अधिगतः चिर्भिटादीनां बीजकोशचेति द्वयर्थः । (६१०)
I
For Private & Personal Use Only
www.jainelibrary.org