________________
सप्तमो वर्गः वर्गसंज्ञा च इह न व्याकरणप्रसिद्धा, किंतु ज्योतिःशास्त्रप्रसिद्धया इह आहृता ।
ते च अ-क-च-ट-त-प-य-शाः। तत्र प्रथमः स्वरवर्गः, ततः कवर्गादयः पञ्च, सप्तमो वर्गो यकारादिः, यकारस्य प्राकृते असंभवात् ततो रेफादयः प्रस्तूयन्ते ।
तत्र रादिः -- रंग तउए, रत्ती आणा, रप्फो अ वम्मीए ।
रंभो दोलाफलए, कङ्ग्रए रल्ल-राल-राअलया ॥६११॥ रंगं त्रपु ।
रंभो अन्दोलनफलकम् । अभिमानरत्ती आज्ञा।
चिह्नस्तु "अन्दोलणफलयसिंदुरं
रंभो" [ ] इत्याह । रप्फो वल्मीकः ।
रल्ला तथा राला तथा राअला
प्रियङ्गवः । यथा
मेल्लिअ राअलदलणं, भब्जिअ रत्तिं च रल्लभोज्ज ! तुमं । रप्फमुह ! रंभचडिअं रालकरो रंगकुण्डलं णिअसि ॥४८६॥(६११) रद्धी वरे, रसाला य मज्जिआ, हाविअम्मि रत्तीओ।
भमरे रसाउ-रोलंबा य, रसदं च चुल्लिमूलम्मि ॥६१२॥ रद्धी प्रधानम् ।
रसाऊ तथा रोलंबो भ्रमरः । रसाला मार्जिता।
"रसाअ'शब्दः अयम्" इत्यन्ये ।
यद् गोपाल:- "अलिरपि रसाओ रत्तीओ नापितः।
स्यात्" [ ] इति। 'रोलम्बशब्दं संस्कृतेऽपि केचिद् गता
नुगतिकतया प्रयुञ्जते ।
रसई चुल्लीमूलम् । यथा
रोलंबो व्व महुपिओ रसाउवण्णाइ तोइ पिअ अहरं। रद्धिरसालं पुच्छसि रत्तीअ ! रसदवावडं किमिह ॥४८७॥(६१२)
१ "रोलम्बो द्विरेफः' इति निर्दिश्य आचार्यहेमचन्द्रोऽपि स्वयम् 'भ्रमर'पर्याय 'रोलम्ब'शब्दं प्रयुङ्क्ते [भभिधा. कां. ४ श्लो. २७८] .
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org