________________
रिग्ग]
सत्तमो वग्गो
[२३३
रत्तय-रग्गय-रंजण-रवया बन्धृअ-घट्ट-घड-मन्था ।
रंदुअ-रयवलि-रइगेल्ला रज्जु-सिमुत्तण-अहिलासेसु ॥६१३॥ रत्तयं बन्धूकम् ।
रंढुअं रज्जुः । रग्गयं कौसुम्भवस्त्रम् ।
रयवली शिशुत्वम् । रंजणो घटः ।
रइगेलं अभिलषितम् । "रंजणं कुण्डम्" इति केचित् । "रइगेल्ली रतितृष्णा" इति केचित् । रवओ मन्थानः ।
अत्र-रंभइ गच्छति । रंपइ रफइ तक्ष्णोति-एते घात्वादेशेषु उक्ता इति
नोक्तः ।
यथा
रंजणथणि अश्यवलिं रग्गयवत्थं वहुं रवयहत्थं । रत्तयउहिँ रइगेल्लन्तो बज्झिहिसि रंदुएण हरे ! ॥४८८॥(६१३) रच्छामय-रत्तक्खर-रप्फडिआ साण-सीहु-गोहासु ।
रयणिद्धयं च कुमुए, राओ चडए, रणे राडी ॥६१४॥ रच्छामओ श्वा।
रयणिद्धयं कुमुदम् । रत्तक्खरं सीधु ।
राओ चेटकः । रप्फडिआ गोधा ।
राडी संग्रामः । अत्र-रंखोलइ दोलयति इति धात्वादेशेषु उक्तमिति नोक्तम् । यथा--
रच्छामय-रप्फडिआ रयणिद्धयमोअणे खणे के वि । राय व्व कामअन्धा पिअन्ति रत्तक्खरं रइअ राडि ॥४८९॥(६१४) राविकं अस्साइअए, रायगई तह जलोआए । रिंडी कन्थप्पाया, रिप्पं पट्टे, पवेसए रिग्गो॥६१५॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org