________________
२३४ ] देसीसहसंगहे
[रिक्खराविसं आस्वादितम् ।
रिंडी कन्थाप्राया । राविअं रञ्जितम् इति तु "रजेः । रिप्पं पृष्ठम् । रावः" ८।४।४९। इति धात्वादेशे । रिग्गो प्रवेशः । सिद्धम् । रायगई जलौकाः । यथा--
रायगइराविअस्सं पि तं जरो मन्द ! जंण मिल्लेइ । रिंडीढंकिअरिप्पो ता कुण रिगं णिवायहरे ॥४९०॥(६१५) रिक्खो रिच्छो बुढ्डे, रिकं थोवम्मि, वायसे रिट्ठो ।
रिद्धं पिक्के, रिद्धी संघाए, रिंगिअं भमणे ॥६१६॥ रिक्खो तथा रिच्छो वृद्धः। । रिद्धं पक्वम् । ऋक्षवाचकौ तु 'रिक्ख-रिच्छ'शब्दौ रिद्धी समूहः । ऋक्षशब्दभवौ ।
'रिट्ठी खड्गः' इति रिष्टि' शब्दभवः । "रिक्खो वयःपरिणामः" [ ] इति । रिंगिअं भ्रमणम् । केचित् । रिक्कं स्तोकम् । रिट्ठो काकः। यथा--
रिक्खो वि खलोऽरिच्छो वि रिटओ रिद्धलिम्बरिद्धी । रिक्कं पि हु किं महुरा रिंगतेहिं इमे दिट्ठा ?॥४९१॥(६१६) रिरिअं लीणे, सडिअम्मि रिकि, रोविरम्मि रिमिणोअ ।
रिंछोली पंतीए अ, रिच्छभल्लोअरिच्छम्मि ॥६१७।। रिरिअं लीनम् ।
रिंछोली पङ्क्तिः । रिकिअं शटितम् ।
रिच्छभल्लो ऋक्षः। रिमिणो रोदनशीलः ।
अत्र-रिअइ 'प्रविशति' इति धात्वादेशेषूक्तमिति नोक्तम् ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org