________________
रेहिअभ]
सत्तमो वम्गो
[ २३५
यथा-- रिमिणत्तरिक्किअऽच्छीउ रुक्खरिंछोलिमज्झरिरिआओ । मुच्छन्ति रिच्छभल्लयभीआ तुह कुमरवाल! रिउवहुआ ॥४९२॥(६१७) रित्तूडिअं च साडिअं, अवगणणा रीढं, अक्खिए रुंढो । सहलम्मि रुढिअं, रुंचणी घरट्टी, रुअरुइआ उक्कण्ठा ॥६१८॥ रित्तूडिअं शातितम् ।
रुंढिअं सफलम् । रीढं अवगणनम् ।
रुंचणी घरट्टी। रुंढो आक्षिकः-कितव इत्यर्थः । रुअरुइआ उत्कण्ठा । __ अत्र-रीरइ 'राजति' इति धात्वादेशेषूक्तमिति नोक्तम् ।
अत्र-रुंजइ 'रौति' इति धात्वादेशेषूक्तमिति नोक्तम् । यथा---
रुअरुइआए रुंढो गओ इमाए घराउ णीहरइ। ओ कयरीढं रुचणिहत्थयरित्तूडिओ अरुंढिअओ ॥४९३॥(६१८) रूअं तूले, अक्कदुमे रूवी, रूववइआइ रूवमिणी ।
रेणी पङ्के, छिन्नम्मि रेसिअं, रेवयं पणामम्मि ॥६१९॥ रूअं तूलम् ।
रेणी पङ्कः । रूवी अर्कद्रुमः।
रेसिअं छिन्नम् । रूवमिणी रूपवती।
रेवयं प्रणामः । यथा
गयरेणी ! रेसिअरूविरुअगुणभूसणे मुहा वहसि । सव्वगरेवयं कुण रूवमिणिं इमं जइ महेसि ॥४९४॥(६१९) माईसु रेवईओ, रेवलिआ वालुआवट्टे ।
रेवज्जिअं उवालद्धे, रेहिअअंच छिन्नपुच्छम्मि ॥६२०॥ रेवईओ मातरः ।
रेवज्जिअं उपालब्धम् । रेवलिआ वालुकावर्तः।
रेहिअअं छिन्नपुच्छम् ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org