________________
२३६ ]
देसीस संगहे
अत्र - रेहइ 'राजति' इति धात्वादेशेषूक्तमिति नोक्तम् ।
यथा
terer far as रेवलिआणिवडिओ जइ बइल्लो । ता रेवई रेवज्जिएहि भो बम्भण ! भणे ॥४९५॥ (६२० ) रेअविअं खणगरिए, तन्दुलपिट्ठम्मि रोट्टं च । रोडं घरमाणे, रोर-रोधसा रोंकणो अ रङ्कम्मि ॥ ६२१॥
अवि क्षणीकृतम् ।
मुक्तार्थे तु 'मुचि' धात्वादेशे सिद्धम् ।
रोट्टं तन्दुलपिष्टम् ।
यथा
रोज्झो अ रोहिओ, रोमराइ - रोमूसला जहणे । अणि डाइणिआ, रोमलयासयं उदरयम्मि || ६२२ ||
रोअणि डाकिनी । रोमलयासयं उदरम् |
रोज्झो रोहिओ इति अन्योऽन्यपर्यायौ
ऋश्यवाचकौ ।
अविअसंपया तइ रिउणो रोरा अरोधसघरेसु ।
कणमिलिआ कम्मन्ति रोडसुत्ताइ गहि रोट्टक || ४९६ | | ( ६२१
रोमराई तथा रोमूसलं जघनम् ।
यथा
रोडं गृहप्रमाणम् ।
रोरो रोधसो रोंकणो त्रयोऽप्येते रङ्कार्थाः ।
अत्र - रोइ पिनष्टि इतिः धात्वादेशेषूक्तमिति नोक्तम् । अत्र - रोसाणइ मार्ष्टि इति धात्वादेशेषूक्तमिति नोक्तम् ।
[ रेभविम
Jain Education International
पिरोमराई ! तणुरोमलयासइए ! कया वि इत्थ तुमं । रोज्झि व्व विअडरोमूसलरोअणिवाडयम्मि मा वच्च ॥ ४९७|| ( ६२२
For Private & Personal Use Only
www.jainelibrary.org