________________
रोकणी ] सत्तमो वग्गो
[ २३७ अथ अनेकार्थाःहंसे वग्वे रत्तच्छो, रइजोअ-जहणेसु रइलक्खं ।
दइअ-णिरंतर-सोहिअ-सणाह-पलिएसु राहो वि ॥६२३॥ रत्तच्छो हंसः व्याघ्रश्च । महिषे तु राहो दयितः निरन्तरः शोभितः संस्कृतभवः।
| सनाथः पलितश्चेति पञ्चार्थः (६२३) रइलक्खं रतिसंयोगः जघनं चेति द्वयर्थम् ।
रायंबू वेडिस-सरहा, रिक्खणं अहिगमम्मि कहणे अ
विउल-मुहलेसु रुंदो, रेंकिअं अक्खित्त-लीण-लज्जासु ॥६२४॥ रायंबू वेतसद्रुमः शरभश्च । रुंदो विपुलः मुखरश्च । रिक्खणं-इत एति-रेक्खणं रेकिअं आक्षिप्तम् , लोनम्, इत्यपि-उपलम्भः कथनं च । । ब्रीडितम् चेति व्यर्थम् ।
अत्र-रुंटइ भ्रमति रौति चेति धात्वादेशेषूक्तमिति नोक्तम् । (६२४) अच्छिणिकोच-करोडीसु रेसणी, कलि-रवेमु रोलो अ।
रोडी इच्छ-सिविआसु, कूणिअच्छे मले रोद्धं ॥६२५॥ रेसणी अक्षिनिकोचः करोटिकाख्यं रोडी इच्छा व्रणिशिबिका च । कांस्यभाजनं च।
रोद्धं कूणिताक्षम् मलश्च (६२५) रोलो कलहः रवश्च ।
रोहो पमाण-णमणेसु, रोक्कणी सिंगि-कूरकम्मेसु । रोहो प्रमाणम् नमनं च ।
रोक्कणी-के रोक्कणिओ-शुङ्गो प्रतिरोधवाची तु 'रोध'शब्दभवः । । नृशंसश्चेति द्वयर्थः । "रोहो मार्गणः" इत्यन्ये ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org