________________
२३८] देसीसहसंगहे
[ लयअथ लादिःणवदंपईण अन्नुन्नणामगहणोसवम्मि लयं ॥२६॥
लयं नवदम्पत्योः परस्परं नामग्रहणोत्सवः । यथा
तुह कुमरवाल ! सेन्नं इन्तं दट्टण णिसि पलायन्ता । अन्नोन्त्रणामगहणा रिउदंपइणो लयस्स सुमरन्ति ॥४९८॥(६२६) लक्ख काए, लग्गं चिन्धे, लंचो अ कुक्कुडए ।
गण्डुअतिणम्मि लचयं, लट्टय-लडहा कुसुम्भ-रम्मेसु ॥६२७॥ लक्खं कायः ।
लचयं गण्डुत्संज्ञं तृणम् । लग्गं चिह्नम् ।
लट्टयं कुसुम्भम् । "लग्गं अघटमानम्" इति अन्ये । लडहं रम्यम् । लंचो कुक्कुटः।
"लडहो विदग्धः" इति अन्ये। उत्कोचवाची तु संस्कृतभवः । यथा
कालम्मि लचयलग्गे उड्डिअलंचो व्य गन्तुं असहो सि । तो तुज्झ लडहलक्खा लट्टयवसणा कहं होही ?॥४९९॥(६२७) . लल्लक्कं भीमे, लसई कामे, परिहिए लइ ।
लसुअं तेल्ले, लइणी लयाय, लसकं तरुच्छीरे ॥६२८॥ लल्लक्कं भीमम् ।
लसुअं तैलम् । लसई कामः ।
लइणी लता । लइअं परिहितम् ।
लसकं तरुक्षीरम् । "लइअं अङ्गे पिनद्धम्" इति अपि
अन्ये । यथालइणीरस-लसक-लसुअपमुहेहिं किं इमाइ भेसज्जं । . लल्लक्कलसइरोगे सो चिअतरुणो तया लइअहारो ॥५००॥(६२८)
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org