________________
लिक्खा ]
सत्तमो वग्गो
लंपिक्खो तह चोरे, लंबाली पुप्फभेअम्मि । लउडम्मि लक्कुडं चिञ, उसके लइअल्ल- लाइल्ला ॥६२९॥
लंपिक्खो चौरः ।
लंबाली पुष्पभेदः ।
लक्कुडं लकुटः ।
अत्र - लढइ स्मरति । ल्हसइ स्रंसते इति धात्वादेशेषूक्ताविति नोक्तौ
1
यथा
यथा
लंपिक्खहरिअलाइल्लघणे लइअल्ल ! कीस मूढो सि । लंबालीहिं जक्खं पूइअ अणुसरसु लक्कुडयहत्थो ||५०१॥ (६२९) पउमकरा जत्थ वहू लिहिज्जए सो लयापुरिसो । लहुअवडो णग्गोहे, लडडक्खमिअं विहडिअम्मि ॥ ६३० ॥ लयापुरिसो यत्र पद्मकरा वधूः लिख्यते । लहुअवडो न्यग्रोधः । assक्खमि विघटितम् ।
-
लामा डाकिनी ।
लावजं उशीरम् | लाहणं भोज्यभेदः ।
सावित्तीलहुअवड ! क्खमसु तुमं तुह णमो लयापुरिस ! । astra मिअप्पेम्मे पअम्मि कह णाम जीविस्सं १ ||५०२ || (६३०) लामा य डाइणी, लावंजे उसीरम्मि, लाहणं भोज्जे ।
लालस-लासयविहया मिउ मोरेसुं,
वहोलए लिक्खा || ६३१||
यथा
अल्लो तथा
लाइल्लो वृषभः ।
-
[ २३९
Jain Education International
लालसं मृदु ।
"लालसम् इच्छा" इति अन्ये । लासयविहओ मयूरः । लिक्खा तनुस्रोतः ।
" लिक्खं" इति अन्ये ।
लामाउ लिक्खकण्ठे घणलावंजे कुणन्ति लाहणयं । तासिअलासयविहया अलालससरा बिडालिरूवाओ ||५०३|| (६३१)
For Private & Personal Use Only
www.jainelibrary.org