________________
२४० ] देसीसहसंगहे
[ लिंकबालम्मि लिंक-लीवा, लित्ती खग्गाइदोसम्मि ।। 'तणुईकयम्मि लिसयं, लिट्टिअ-लोलंठिआ य चाडुम्मि ॥६३२॥ लिंको तथा लीवो बालः।
लिसयं तनूकृतम्। लित्तो खड्गादीनां दोषः । लिट्टि तथा लोलंठिअं चाटु । यथा
लोलंठिएहि रच्चसि, ण मुणइ सा लिट्टि लिसयपेम्म !। लिंका लीवमयच्छी सलित्तिछुरिअ व्व किं चत्ता ? ॥५०४॥ अत्र-लिक्कइ ल्हिक्कइ निलीयते । लिसइ स्वपिति । एते धात्वादेशेषूक्ता इति नोक्ताः। (६३२) लीलो जण्णे, लुंखो णिअमे, मुत्तम्मि लुंको अ ।
लूणम्मि लुअं, भग्गे लुग्गं, तह णिण्णयम्मि लुंखाओ ॥६३३॥ लीलो यज्ञः ।
लुअं लूनम् । लुंखो नियमः ।
लुगं भग्नम् । लुंको-उत ओति-लोंको-सुप्तः । । लुंखाओ निर्णयः । यथालुअदब्भं लुग्गलयं गइपुलिणं कुणसु कीस लुंको सि । रे अलस ! इत्थ लीलो होहि त्ति सलंखयाण लुंखाओ ॥५०५॥(६३३) लुरणी वज्जविसेसम्मि, लुंकणी चेअ लयणम्मि। लूआ मयतण्हाए, लेहुड-लेढुक्क-लेडुआ लोठे ॥६३४॥ लुरणी वाद्यविशेषः ।
लूआ मृगतृष्णा । लुंकणी लयनम् ।
| लेहुडो लेढुक्को लेडुओ त्रयोऽप्येते
J लोष्टवाचकाः । अत्र-लुंछइ लुहइ मार्टि इति धात्वादेशेषु उक्तमिति नोक्तम् । अत्र-लूरइ छिनत्ति इति धात्वादेशेषु उक्तमिति नोक्तम् ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org