________________
लालंपिन ]
सत्तमो क्यो
[२४१
यथा
हर लेढुक्के मा कुण लूअभया लुरणिसाललुकणिकं । पेसण ! लेहुडलेडुअखलणं मा हुज्ज इन्तदइअस्स ॥५०६॥(६३४) लेढिअं अवि संभरणे, लोले लेहडय-लोहिल्ला ।
लोटिअओ उवविटे, तह लोलंचाविअं रइअतण्हे ॥६३५॥ लेढिअं स्मरणम् ।
लोट्टिओ उपविष्टः। लेहडो तथा लोहिल्लो लम्पटः। लोलुंचाविअं रचिततृष्णम् ।
अत्र-लोट्टइ स्वपिति इति धात्वादेशेषु उक्तमिति नोक्तम् । यथामहुरसलोखंचाविअ ! लेहड ! णलिणीउ भसल ! चुम्बन्तो। इह लोट्टिअस्स मह रयलोहिल्लपिअस्स लेढिअं रयसि ॥५०७॥(६३५)
अथ अनेकार्थाःलल्लं सप्पिह-शृणेसु, केस-ओसारएमु लंबो वि ।
अन्नासत्त-मणोहर-पिअंबएमुं तह य लट्ठो ॥६३६॥ लल्लं सस्पृहम् न्यूनं च।
लट्ठो अन्यासक्तः मनोहरः प्रियंवदलंबा केशाः, लंबो गोवाटश्चेति द्वयर्थो | श्चेति व्यर्थः । (६३६) 'लम्ब'शब्दः ।
लयणं तणु-मिउ-वल्लीसु, लाइआ भूस-गहिअ-अजिणद्धा ।
लालंपिकं पवाले खलीण-आकंदिएसुं च ॥६३७॥ लयणं तनु मृदु वल्ली चेति व्यर्थम् ।। लालंपिकं प्रवालम् खलीनम् आक्रलाइ भूषा गृहीतम् चर्धिं चेति । न्दितं चेति व्यर्थम् । (६३७) त्र्यर्थम् ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org