________________
२४२ ] देसीसहसंगहे
[ लिहिमलिहिओ तणु-सइएमुं, लिंकिअं अक्खित्त-लीणेसु । लुंबी थवय-लया, लेसो लिहिअ-आसत्थ-णिद्द-णीसदा ॥६३८॥
लुंबी स्तबकः लता च । लिहिओ तनुः सुप्तश्च ।
लेसो लिखितम् आश्वस्तः निद्रा निःलिंकिअं आक्षिप्तम् लीनं च । शब्दश्च इति चतुरर्थः ।
अल्पवाची 'लेश'शब्दभवः । लेडुक्को लम्पड-लुट्टएम, लोढो अ भरिअ-सइएसु । लेडुक्को लम्पटः लोष्टश्च । । लोढो स्मृतः शयितश्च ।
पक्षा।
अथ वादिःवंग-वय-वंढ-चड्डा वाइङ्गण-गिद्ध-बंध-गरुपसु ॥६३९॥ वंगं वृन्ताकम् ।
वंढो बन्धः । वो गृध्रपक्षी।
वड्डो महान् । यथा
चञ्चूइ विण्टवंढे आवणपिडिआउ वड्डवंग इमं । उग्वेत्तआण उड्डइ आमिसपिण्डब्भमेण वओ ॥५०८॥(६३९) वही अवस्सकिच्चम्मि, वंक-वंसा कलङ्कम्मि ।
वंसी अ सिरसि माला, वच्छं पासे, वऊ अ लायण्णे ॥६४०॥ वद्धो अवश्यकृत्यम् ।
वंसी शिरसि माला । वंको तथा वंसो कलङ्कः ।
वच्छं पार्श्वम् ।
वऊ लावण्यम् । यथा--
वच्छे सवऊ दइआ सर्वसिआ, धम्मअत्थवद्धी अ। अन्नोन्नबाहवंको अवंसवंसाण ण हु होइ ॥५०९॥(६४०) वम्हं रप्फे, वत्थी उडए, वल्लो सिसू, वह चिविडा। वह-वट्टा खन्धयण-मग्गा, सीमाइ वत्ति-वइवेला ॥६४१॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org