________________
वम्हल ] सत्तमो वग्गो
[ २४३ वम्हं वल्मीकम् ।
वहो स्कन्धव्रणः । वत्थी तापसानाम् उटजम् । "सामान्येन व्रणः" इत्यन्ये ।। वल्लो शिशुः ।
वट्टा पन्थाः । वहू चिविडा-गन्धद्रव्यविशेषः । वत्ती तथा वइवेला द्वावेतो सीमा
| वाचकौ ।
यथा
वत्थीवइवेलाए वल्लयणिव्यत्तिआ मह बइल्ला । किं दिहा बहुसयडे वट्टाए वम्हखुत्तया अवहा ॥५१०॥(६४१) वज्जा अहिआरे, वल्लि-बल्लरी-विल्लरीउ केसेसु ।
वतु-विच्छड्डा णिवहे, वलही-बवणीउ कप्पासे ॥६४२॥ वज्जा अधिकारः ।
| वतु तथा विच्छड्डो निवहः । वल्ली वल्लरी विल्लरी त्रयोऽप्येते केश- |
ऋद्धिवाची तु विच्छड्डो 'विच्छर्द' शब्दवाचकाः ।
भवः ।
वलही तथा ववणी कर्पासः। अत्र-वन्द्रं वृन्दम् इति 'वन्द्र'शब्दभवम् ।
यथा
वरवल्लरीग विल्लरिवण्णणवज्जाइ लज्जइ कुवल्ली। वलहिवतुं चुण्टन्ती ववणी विच्छड्डमज्झम्मि ॥५११।।(६४२) वडहो खगभेए, वसल-विड्ड-विअलंबला य दोहम्मि ।
वप्पीओ वप्पीहम्मि, वम्हलं केसरे चेअ॥ ६४३॥ वडहो पक्षिभेदः ।
'विड्डु'स्थाने “वित्त" अन्ये पठन्ति । वसलं विडुं विअलंबला त्रयोऽप्यमी वप्पोओ चातकः । दीर्घार्थाः ।
वम्हलं केसरम् ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org