________________
२४४]
देसीसहसंगहे
[बयली
यथा--
पुच्छइ वडहं वप्पीअयं च णवणीमवम्हलं दट्टुं । वसलसरं विइडच्छी विअलंबलमग्गइन्तपइवत्तं ॥५१२॥(६४३) णिदाकरीलयाए वयली वेली अ, बट्टिमं अहिए ।
वइओ पीए, वलिआ-विलमा जीवाइ, चुण्णिए वयरं ॥६४४।। वयली तथा वेली निद्राकरो लता। । वइओ पीतः । वट्टिमं अतिरिक्तम् ।
वलिआ तथा विलमा ज्या ।
वयरं चूर्णितम् । यथा-- वइए वयरवयलिदलवेलिफलरसे वि वट्टिमं णिई । ण लहइ विलमझुणीहि च तणुई कामस्स किट्ठवलिअस्स ॥५१३॥(६४४) वयडो अ वाडिआए, वंफिअ-वलिआ य भुत्तम्मि । वाहाकुले वणायं च, वद्दलं वक्कडं च दुदिणए ॥६४५॥ वयडो वाटिका ।
वणायं व्याधाकुलम् । वंफिअं तथा वलिअं भुक्तम् ।।
वद्दलं तथा वक्कडं दुर्दिनम् ।
"वक्कडं निरन्तरवृष्टिः" इति एके । यथा--- तुह बाणवक्कडे वद्दले व्व हंसो रिऊ चइअ समरं । वंफिअसुअवलिअफलो सुमरिअ वयडं गओ वणायवणे ॥५१४॥(६४५) रज्जे वंडुअं, ओलीइ वडाली अ, वरओ कलमभेए । गाईइ वल्लई, वद्धयं वरं, वढिआ य कूवतुला ॥६४६॥ वंडुअं राज्यम् ।
वल्लई गौः । वडाली पङ्क्तिः ।
वीणा-गोपीवाचकस्तु 'वल्लकी'-'वल्लवी' वरओ शालिभेदः योऽसौ 'अणुः' इति शब्दभवः । प्रसिद्धः।
वद्धयं प्रधानम्। वड्ढिआ कूपतुला ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org