________________
वगच्छा ]
सत्तमो वग्गो
[२४५
यथा--
गोवाल ! किं ण रक्खसि वद्धयवरएसु वल्लइवडालि । किं वंडुअं व पत्तं वढिअणिअडे इमाइ ज लविओ॥५१५॥(६४६) वणवो दवाणले, वज्जरा गई, वणयं च सिरिखण्डे ।
सण्डम्मि वद्धिओ, तह वहड-वणारा य क्च्छयरे ॥६४७॥ वणवो दवाग्निः ।
वद्धिओ घण्ढः। वज्जरा नदी।
वहडो तथा वणारो दम्यो वत्सः । वण्णयं श्रीखण्डम्, "पिष्टातकचूर्णम्" इति अन्ये । यथा--
वज्जरतडतिणमत्तो वहडिं मा सुंघ वद्धिअवणार !। वणवपिलट्ठो पल्लवइ णेअ वण्णयतरू कह वि ॥५१६॥(६४७) वत्ताइ वग्गयं, पउरे वग्गेज्जो, दुमालिआ वणई।
गोवन्द्रम्मि वणद्धी, वब्भयं अम्भोअमज्झम्मि ॥६४८॥ वग्गयं वार्ता ।
वणद्धी गोवृन्दम् । वग्गेज्जो प्रचुरः ।
वन्भयं कमलोदरम् । वणई वृक्षपक्तिः । यथा--- वब्भयणिलीणभमरे वणद्धिसंछन्नवणइमूलम्मि । गइवग्गयं पि मा कुण पिअ ! वग्गेज्जम्मि मज्झदिणतावे ॥५रणा(९४८)
लहुजलवहे वहोलो वाहलि-विरया य, वज्जिअं दिखे ।
अस्थम्मि अ वव्वाडो, पमहेसुं तह य वंगच्छा ॥६४९॥ वहोलो वाहली विरओ त्रयोऽप्येते । कव्वाडो अर्थः। लघुजलप्रवाहवाचकाः ।
वंगच्छा प्रमथाः । वज्जिअं अवलोकितम् ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org