________________
२४६ ] देसीसहसंगहे
[ वप्पीहयथा--
मा वाहलीउ विरयं भमेसु किं इत्थ वज्जिअं कहसु । तुढे वंगच्छेसे समयवहोलम्मि होइ वव्वाडो ॥५१८॥(६४९) वप्पीहो धूवे, वहुरा य सिवा, वहिवं च परकज्जे ।
णउलम्मि अ वग्गोओ, कणिसासू बहुव्वा य ॥६५०॥ वप्पीहो स्तूपः-मृदादिकूट इत्यर्थः । । वग्गोओ नकुलः । वहुरा शिवा ।
वहुव्वा कनिष्ठश्वथः । वहिवं परकार्यम् । यथा--
जं मन्नए वहुव्वाण वहिवं मज्झ कज्जवप्पीहं । तं सहि मग्गपयाहिणवहुरा-वग्गोअदंसणपहावो ॥५१९॥(६५०) वंजर-बहुण्णि-वच्छीवा णीवी-जेट्ठभज्ज-गोवेसु ।
वत्तारो वेडुल्लो अ गम्विए, ववहिओ मत्ते ॥६५१॥ वंजरं नीवी।
वत्तारो तथा वेडुल्लो गर्वितः। वहुण्णी ज्येष्ठभार्या ।
ववहिओ मत्तः। वच्छीवो गोपः । यथा
मा कड्ढ वंजरं मह ववहिअवच्छीव ! रूववेडुल्ल !।
ओ पेच्छइ कुडिलच्छी बहुण्णिआ मं सइत्तवत्तारा ॥५२०॥
अत्र-वद्धणी संमार्जनी । वइरं वज्रम् । वसई रात्रिः । एते 'वर्धनी-वज्र-वसति' शब्दभवाः । 'वलवा वामी' इति वडवाशब्दस्य डस्य लत्वे सिद्धम् । वज्जइ त्रस्यति । वच्चइ काङ्क्षति इति धात्वादेशेषु उक्तौ इति नोक्तौ । (६५१)
वंगेवडु-वम्मीसर-वइरोडा कोल-काम-जारेसु । हढ-मालिअ-वायालीमुं वसिअ-वड्डहुल्लि-वहढोला ॥६५२॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org