________________
वड्ढाविभ] वंगेवडू सूकरः । वम्मीसरो कामः । वइरोडो जारः ।
सत्तमो वग्गो
[२४७ ववसि बलात्कारः । वड्डहुल्ली मालाकारः। वहढोलो वाताली-वात्या इति यावत् ।
यथा-- कयववसिएण वम्मीसरेण वंगेवडु व्व सरविद्धो।। अणु वड्डहुल्लिघरणिं किं वहढोलो व भमसि वइरोड ! ॥५२१॥(६५२) वलयणि-वलवाडि-वलग्गंगणिआ-वाडीओ अवईए। वलअंगि-वलंगणिआ वेंगीओ वइमईए अ॥६५३॥ वलयणी वलवाडी वलग्गंगणी वाडी । वलअंगी वलंगणिया वेंगी त्रयोऽप्यमी एते चत्वारो वृतिवाचकाः । | वृतिमतोवाचकाः । यथा-- समिइवलग्गंगणिआवेंगी खन्तिवलवाडिवलअंगी। दिहिवाडिवलंगणिआ मणवित्तीवलयणी सुविहिआण ॥५२२॥(६५३)
वड्ढइओ चम्मयरे, वच्छिमओ गब्भसेज्जाए।
सूलप्पोइअमंसे वउलिअं, अहिणववरम्मि वरइत्तो ॥६५४॥ वड्ढइओ चर्मकारः ।
वउलिमं शूलप्रोतं मांसम् । रथकारवाचकस्तु 'वर्धकि'शब्दभवः । । वरइत्तो अभिनववरः । वच्छिमओ गर्भशय्या । "वच्छिउडो गर्भाश्रयः" इति अन्ये । ।
यथा-- बहिणिवरइत्त ! किवणत्तवड्ढइअ ! वच्छिमयगउ व्व तुमं । ण मुणेसि कि पिजं इह लिहेसि मूलं पि वउलिअपसगा ॥५२३॥(६५४) वल्लादयं च अच्छाअणम्मि, वत्थासयम्मि वत्थउडो। वक्खारयं रइघरे, वड्ढाविरं अवि समाविअए ॥६५५॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org