________________
२४४] देसीसहसमहे
[वकलयवल्लादयं आच्छादनम् ।
वक्खारयं रतिगृहम् , “अन्तःपुरम्" वत्थउडो वस्त्राश्रयः-वस्त्रनिर्मितः आश्रय इति अन्ये । इत्यर्थः ।
वड्ढाविअं समापितम् । यथा--
णववत्थउडयवक्खारम्मि वल्लादइल्लपल्लङ्के । लुढिआ णिएइ वड्ढाविअन्नकज्जा बहू दइअमग्गं ॥५२४॥(६५५) वक्कल्लयं च पुरओ कयम्मि, वगंसिअं जुज्झे ।
वहुमासो जत्थ पई ण जाइ बाहिं णवोढवहुघरओ ॥६५६॥ बक्कल्लयं पुरस्कृतम् ।
वहुमासो यत्र पती रममाणो नवोढवगंसिअं युद्धम् ।
वधूगृहाद् बहिर्न याति । यदाह"प्रथमोढायाः सदनाद् यत्र पति - पयाति बहिः ।
स स्याद् रमणविशेषो वहुमासो"| [] यथा--- जयसिरिणववहुआघरवग्गंसिअऽङ्गणा बहिं अणिन्तो। किं वकल्लयभुअबल ! वहुमासं कुमरवाल ! पुण कुणसि ? ॥५२५।।(६५६) मेहम्मि वड्डवासो, मुअम्मि वरउप्फ-वामा य । चण्डिलए वच्छीउत्त-वारिआ, तह फले वरेइत्थं ॥६५७॥ वड्डवासो मेघः, केचिद् ओष्ठ्यादिम् । वच्छीउत्तो तथा वारिओ नापितः । एनं पठन्ति ।
वरेइत्थं फलम् । वरउप्फो तथा वामो मृतः । वामस्य अस्थीनि वामद्विआई। मत एव 'वामट्ठीओ मृतास्थीनि' इति न वक्ष्यते ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org