________________
बढणसाल ]
सत्तमो घग्गो
२४९
यथा-- वामम्मि वारिए इह वच्छीउत्ति व्व बाहिभमिर म्हि । मह वड्डवास ! वरउप्फमारणे तुज्झ किं वरेइत्थं ? ॥५२६॥(६५७) वप्पीडिअं च खेत्तम्मि, वलविअ-वलमय-वारुआ सिग्धे । वंसप्फालं पयडे, चुल्लीमूले वडिसरं च ॥६५८॥ वप्पीडिअं क्षेत्रम् ।
वंसप्फालं प्रकटम् । वलविअं वलमयं वारुअं एते त्रयः "ऋजु" इति अन्ये । शीघ्रार्थाः ।
वडिसरं चुल्लीमूलम् । यथा
वप्पीडिआ वलविरं किं आगओ वच्च वलमयं तत्थ । वंसप्फालं वुच्चइ वडिसरतम्मे-ण वारुआ अम्हे ॥५२७॥(६५८) थामम्मि ववत्थंभो, कागे वसभुद्ध-विरसमुहा ।
कणभेअम्मि वरइओ, वड्ढणसालो अ छिन्नपुच्छम्मि ॥६५९॥ ववत्थंभो बलम् ।
वरइओ धान्यविशेषः । वसभुद्धो तथा विरसमुहो काकः।
वड्ढणसालो छिन्नपुच्छः ।
अत्र-वलग्गइ आरोहति । वग्गोलइ रोमन्थयति । वमालइ पुञ्जयति ।। बसुआइ उद्वाति । एते धात्वादेशेषूक्ता इति नोक्ताः ।। यथा
वसभुद्धसद ! किं तुह हलिअ ! ववत्थंभएण जं पडिआ। इह वरइएमु वड्ढणसालबइल्ल व्व णेअ विरसमुहा ॥५२८॥(६५९)
. १ 'कम्मेण' इति तृतीयान्तम् अथवा 'कम्मे' इति सप्तम्यन्तम्, 'ण' इति च पृथक् पदम् । २ 'वारुअं अम्मे' पूनामु० । अत्र पाठान्तरे 'हे अम्मे ! हे मातः, पडिसरकम्मेण वारु' इति अन्वयः, अथवा 'वडिसरकम्मे ण वारुअं' इति अपि अन्वयः । ३ धान्याविशेषः पूनामु०. ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org