________________
२५० ]
देसी सहसंग हे
[ वभोवत्थ -
farar aratre वओवउप्फा, वदिकलिअं बलिए । बहुहाडिणी बहूवर ऊढा, वहुधा (घा) रिणी अ णवव हुआ ||६६०||
ओवत्थं तथा वओव उर्फ
विषुवत् समरात्रिंदिवः काल इत्यर्थः ।
वदिकलिमं वलितम् ।
यथा
बहुधा (घा)रिणि च बहुहाडिणिं च मोतुं गओ वओवत्थे ।
मह पुतो दुइए विहु वओवउप्फे ण इत्थ वदिकलिओ ||५२९॥ (६६०) वइरोणो अ बुद्धम्मि, वड्ढणमिरं च पीणम्मि | वइवलओ दुण्डुहए, वक्कडबंधं च कण्णआहरणे ॥ ६६१॥
वइरोअणो बुद्धः । वड्ढणमिरं पीनम् ।
यथा
――
बहुहाडिणी वध्वा उपरि या परिणीयते ।
वहुधा (घा) रिणी नववधूः ।
करुणा वइरोअण ! तर वड्ढण मिरवाहुधरिअधरवलए ।
Her aransit इवलउ व्व लुलउ जलहिम्मि ||५३०||(६६१)
वलयबाहू चूडकाख्यं भुजाभरणम् ।
वणसवाई कलकण्ठी ।
वइवलओ दुन्दुभसर्पः ।
वक्कडबंधं कर्णाभरणम् ।
चूडम्म वलयबाहू कलकण्ठी वणसवाई अ ।
वग्गोरमयं लक्खे, सरहे वणपक्कसावओ वे ॥ ६६२ ||
Jain Education International
वग्गोरमयं रूक्षम् |
aणपक्क सावओ शरभः ।
यथा
वरवलयबाहु ! वग्गोरमयसरा तुह पुरो वणसवाई |
तुझ पिअस्य पुरण सो वि वणपक्कसावओ सूरो || ५३१ || (६६२)
वाढी वणिअसहाए. वायं गन्धम्मि, उच्छुए वाऊ । मुहपूरिअतिणवज्जे वाली, वामी अ इत्थीए ॥६६३॥
For Private & Personal Use Only
www.jainelibrary.org