________________
डहरी ] चउत्थो वग्गो
[१३५ यथा-- ठाणो ण ठल्लयाणं, ठाणिज्जत्तं ण यावि ठइयाणं । ण य ठिक्कं संढाण, अठवियउवलाण ण य पूया ॥२७३॥(३५३)
.. अथ अनेकार्थाःगोरविअ उद्धेसुं ठरिय, ठिवियं उद्ध-णियड-हिक्कासु। ठरियं गौरवितम् ऊर्ध्वस्थितं च । ठिवियं ऊर्ध्वम् निकटम् हिक्का च
इति व्यर्थम् । “ऊर्ध्वार्थे ठिययं" [ ] इति अन्ये ॥
अथ 'ड'आदयःदंतग्गहिए डकं, डयो डावो य वामकरे ।।३५४॥ डक्क दन्तगृहीतम् ।
डवो तथा डावो वामकरः । दष्टार्थ तु 'दष्ट'शब्दभवम् ।। यथाडव्वे फरयं अडावे खग्गं गहिऊण तुह पई समरे । पहुपच्चक्ख पसरइ अमरिसडकअहरो एसो ॥२७४॥ (३५४) डंडं डिंडी सीवियकप्पडखडे, तह डलो लोठे। डप्फ सेल्ले, डल्लं पिडियाइ, अलिंजरे डहरी ॥३५५।। डंडं तथा डिंडो सूच्या संघटितानि | डलो लोष्टः । वस्त्रखण्डानि।
डाफ सेल्लाख्यम् आयुधम् । "डंडो” [ ] इत्यप्यन्ये । डल्लं पिटिका ।
डहरी अलिञ्जरम् ।
यथा
डंडपरिहाण डिंडीपाउरणा चइयडप्फया तुज्झ । रिउणो पल्लिवणिहरे डहरी-डल्ले वहति डलखलिरा ॥२७५॥ (३५५)
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org