________________
१३४ ] देसीसहसंगहे
[ टोलअत्र-टिविडिक्कइ मण्डयति । टिरिटिल्लइ भ्राम्यति । एतौ धात्वादेशेषूक्ताविति नोक्तौ । यथा--
चंदणटिक्कियपरवहु इह टेक्करए मंतियं दट्टुं । टिंबरुजोग्गय ! टिग्घर ! टुंटय !टेंटिअ! करेसि कि टिप्पिं ॥२७१॥(३५१)
टोलो सलहे, टोलंब-टोक्कणा महुय-मज्जभंडेसु । टोलो शलभः।
। टोलंबो मधूकः । "टोलो पिशाचः" [ ] इत्यन्ये । टोक्कणं मद्यपरिमाणभाण्डम् । यदाह-"टोलं पिशाचम् आहुः सर्वे । केचित् "टोक्कणहंडं मद्यमानभाण्डम्"
शलभं तु राहुलकः” [ ] | [ ] आहुः । यथा-- टोलो व्व मा पड तुमं उज्जाणे वाणिणीउ जं पुरओ। टोलंबवणे टोक्कणहत्था मयणग्गिजालाओ ॥२७२॥
अथ अनेकार्था:असि-छिन्न-खाय जंघा-खणित्त-भित्ती-तडेसु टंको वि ॥३५२॥
टंको खड्गः छिन्नम् खातम् जङ्घा खनित्रम् भित्तिः तटं च इति सप्तार्थः ॥(३५२)
अथ 'ठ'आदयःठल्लय-ठइय-ठविया णिद्धण-उक्खित्त-पडिमासु । ठाणो माणे, ठाणिज्जो गोरवियम्मि, सिण्हए ठिक्कं ॥३५३॥ ठल्लो निर्धनः ।
ठाणो मानः। ठइओ उत्क्षिप्तः ।
ठाणिज्जो गौरवितः । "ठइओ अवकाशः" [ ] इत्यन्ये । अयं दन्त्यादिः अपि-इति-एके ठविया प्रतिमा ।
• 'थाणिज्जो" [ ]। ठिक्कं शिश्नम् ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org