________________
चतुर्थः वर्गः
अथ 'ट' आदय:
टमरो केसचए, टंकिअं पसरिए, विंमोटणे टसरं । सरो सेहरए, टट्टया जवणियाए य ॥ ३४९ ॥
टमरो केशचयः ।
टसरो शेखरः ।
टंकिअ प्रसृतम् ।
टइया तिरस्करिणी ।
सरं विमोटनम् ।
यथा
मा संठवेसु टमरे टसरियचू अअंकुराण टसरोट्टं । टंकियniकजुण्हा अंतरे देसु मामि ! टट्टइयं ॥ २६९ ॥ (३४९) tara भारिए, करालकण्णम्मि टप्परओ । अरणियकुसुमे टक्कारिया य, टारो अहमतुरए ॥ ३५० ॥
टक्कारी अरणिकुसुमम् ।
टारो अधमतुरङ्गः ।
टंबरओ भारिकः - गुरुः - इत्यर्थः । टप्परओ कराकर्णः ।
यथा
टारम्मि चडियमित्तो टंबरओ टप्परो य वामणओ । झत्ति पडिओ हसिज्जइ टक्कारीचुटिरीहिं वणे ॥२७०॥ (३५०) टिप्पी टिक्कै तिलए, टिंबरु तुंबुरु च, टिग्धरो थेरे ।
डंटो छिन्नकरे, टेंटा ज्यपयम्मि, टेक्करं च थले ॥ ३५१ ॥
टिप्पी तथा टिक्कं तिलकम् ।
टो छिन्नकरः ।
"टिक्कं शिरसि स्तबकः " []
टेंट द्यूतस्थानम् । टेक्करं स्थलम् ।
इत्यन्ये ।
-
टिंबरु तुम्बुरु |
टिग्धरो स्थविरः ।
१ थिमोडणे मु. ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org